भदोहीं न लघु मन्यताम्, एषः उत्तरप्रदेशस्य आर्थिकशक्तिः अस्ति - योगी आदित्यनाथः
प्रधानमन्त्री मोदिनः चित्रं युक्तं कालीनं मुख्यमन्त्रिणे प्रेषयन्तु।निर्यातकः मुख्यमन्त्रिणः चित्रं युक्तं कालीनम् अपि समर्पितवान्। भदोही, 11 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे भदोहीमध्ये 49 तमे कालीनमेलायाः आरम्भम् अकरोत्।
कालीन भेंट


प्रधानमन्त्री मोदिनः चित्रं युक्तं कालीनं मुख्यमन्त्रिणे प्रेषयन्तु।निर्यातकः मुख्यमन्त्रिणः चित्रं युक्तं कालीनम् अपि समर्पितवान्।

भदोही, 11 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे भदोहीमध्ये 49 तमे कालीनमेलायाः आरम्भम् अकरोत्। एषा मेला कार्पेट एक्सपो मार्ट इत्यस्मिन् आयोज्यते यः 11 अक्टूबरात् आरभ्य 14 अक्टूबरपर्यन्तं चलति।

मुख्यमन्त्री योगी आदित्यनाथ लखनऊतः प्रत्यक्षं हेलीकॉप्टरमार्गेण भिखारीपुरम् हेलीपैडे अवतीर्णवान् च ततः कारमार्गेण एक्सपो मार्ट मेलायाम् प्रविष्टवान्। अस्मिनकाले स्थानिकराजनीतिज्ञैः प्रशासनिकाधिकारिभिः च तेषां स्वागतं कृतम्। मुख्यमन्त्रिणा पटकर्तनेन मेलायाः उद्घाटनं कृतम्। उद्घाटनानन्तरं कालीनस्य आपणानां निरीक्षणं कृतम्।

मुख्यमन्त्री कालीनस्य आपणानां निरीक्षणकाले विभिन्नप्रकारस्य उपहारैः सम्मानीयमानाः। तत्र एकस्मिन् कालीनस्य आपणे प्रधानमन्त्री नरेन्द्रमोदिनः कालीनपृष्ठे चित्रं प्रदत्तं, निर्यातकः अपि मुख्यमन्त्री योगी आदित्यनाथस्य चित्रं कालीनपृष्ठे निर्मित्वा समर्पितवान्। तद्दृष्ट्वा मुख्यमन्त्री अत्यन्तं हृष्टाः अभवन्, कालीननिर्यातकस्य प्रशंसां अपि कृतवन्तः। अस्मिनकाले ते कालीनस्य आपणानां सूक्ष्म निरीक्षणं कृत्वा तासां विषये सूचनाम् अपि लब्धवन्तः।

मुख्यमन्त्री जनपदकारागारबद्धैः निर्मितानि सुन्दरकालीनानि दृष्ट्वा अतीव हृष्टाः। अस्य विषये ते उक्तवन्तः यत् अतीव उत्तमं कार्यं सम्पद्यते। कालीनपृष्ठे जेसीबी अथवा बुलडोजर यंत्रं अपि समर्पितम्, यतः मुख्यमन्त्री बुलडोजरबाबा इत्यस्मिन् प्रख्याताः सन्ति, अपराधिनः लुण्ठकान् प्रति बुलडोजरं उपयोगं कृत्वा। अपि च मुख्यमन्त्री “जय श्री राम” लिखितं चित्रं प्राप्तवन्तः, यत्र कालीनपृष्ठे शक्तिप्रतीकं गदा उत्कीर्णा। एषा चित्रं तेषां शासनस्य दृढनीतिं शक्तिमत्तां च प्रदर्शयति।

मुख्यमन्त्री उक्तवन्तः यत् कार्पेटउद्योगः केवलं व्यापारः नास्ति, किन्तु अस्माकं कारीगरानां हस्तशिल्पकला च जीवंतपरम्परा अस्ति। अद्य एषः उद्योगः 25–30 लाख जनानां रोजगारं प्रदत्तम्, प्रतिवर्षं च लगभग 17 हजार करोड रुपयाणि निर्यातानि। महिला-स्वावलम्बनस्य एषः प्रमुखः मार्गः जातः। सर्वकारस्य प्रयासः यत् एषः उद्योगः अधिकमहिलाभिः सम्बद्धः भवेत्, यथा ते गृहेSवसन् आर्थिकदृष्ट्या सुदृढाः भवेयुः।

मुख्यमन्त्री उक्तवन्तः यत् भदोहीं लघु मत्स्वीकुर्वन्तु, एषः प्रदेशस्य राष्ट्रस्य च आर्थिकशक्तेः प्रतीकः अस्ति। 2014 पूर्वं एषः उद्योगः मृतप्रायः आसीत्, किन्तु अद्य एषः उत्तरप्रदेशस्य परिचयः जातः। दीपावलौ अवसराय प्रदेशस्य सर्वेषु 75 जनपदेषु स्वदेशीमेले आयोज्यन्ते, तत्र भदोही इत्यस्य कालीनानां विशेषस्तालाः स्थाप्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता