ठाणेनगरे हेरम्बकलासंस्था पञ्चविंशतिवर्षप्राचीनैः पर्यावरणस्नेहिभिः दीपैः सह दीपोत्सवः आचरिष्यते
मुंबईनगरम् 11 अक्टूबरमासः ( हि,. स.) । दीपावल्याः समीपसंपाते ठाणेनगरस्य आपणाः प्रकाशदीप्ताः भवन्ति। स्टेशनमार्गे, नौपाडायां, राममारुतिमार्गप्रदेशेषु दीपावल्याः अलङ्कारणैः विभूषितानि व्यापारगृहाणि तथा मार्गेषु लम्बमानैः नानावर्णदीपैः कृताः सज्जाः ठा
Eco friendly diyas illuminate Thane


Eco friendly diyas illuminate Thane


मुंबईनगरम् 11 अक्टूबरमासः ( हि,. स.) । दीपावल्याः समीपसंपाते ठाणेनगरस्य आपणाः प्रकाशदीप्ताः भवन्ति। स्टेशनमार्गे, नौपाडायां, राममारुतिमार्गप्रदेशेषु दीपावल्याः अलङ्कारणैः विभूषितानि व्यापारगृहाणि तथा मार्गेषु लम्बमानैः नानावर्णदीपैः कृताः सज्जाः ठाणेनगरस्य उत्सवीवातावरणस्य सत्यं प्रतीकं जातम्। किन्तु अस्मिन्नेव जनसमूहे, हेरम्बकलासंस्थायाः दीपाः सर्वेषां ध्यानं स्वसमीपं आकर्षयन्ति।

पञ्चविंशतिवर्षेभ्यः, कैलाशदेसलेनाम्नः व्यक्तेः ‘हेरम्बकलासंस्था’ ठाणेनगरस्थे दीपोत्सवे विशेषं तेजः ददाति। पर्यावरणस्नेहिभिः पदार्थैः दीपानां निर्माणं तस्याः विशेषता अस्ति। जूट, वेत्र, वस्त्रम्, कटः, पत्रपत्रिका, स्वाभाविकद्रव्यैः निर्मिताः एते दीपाः केवलं अलङ्करणार्थं न, अपि तु पर्यावरणजागरूकतायाः प्रतीकाः अभवन्।

एते लालटिकाः पारम्परिकपञ्चकोणी, वर्गाकार, षट्कोणी, बारोक-रचनाभिः सहिताः जूटनिर्मितैः बेलनाकारैः, झूमरैः, चक्रैः, लघुलालटिकाभिः, तोरणैः च शोभिताः सन्ति। लेस, मुक्ताफलैः, काचैः, वर्णवस्त्रैः च अलङ्कृताः एते दीपाः अतिशयमनोज्ञाः दृश्यन्ते। एतेषां मूल्यं विंशतिरूप्यकात् आरभ्य द्विसहस्ररूप्यकपर्यन्तं व्याप्नोति, येन सर्ववर्गीयग्राहकाणां कृते सुलभाः भवन्ति।

हेरम्बकलासंस्थायाः एते पर्यावरणस्नेहिलालटिकाः केवलं ठाणे-निवासिनां न, अपि तु अमेरिका, इंग्लैण्ड, सिंगापुर, जर्मनी-देशेषु अपि अत्यधिकं प्रियत्वं लब्धवन्ति। भारतीयपरम्परा स्वाभाविकशिल्पकले च संयोगः अस्याः संस्थायाः लालटिकाः विदेशेषु अपि ठाणे-महाराष्ट्रयोः गौरवं वर्धयन्ति।

हेरम्बकलासंस्थायाः आकाशदीपाः प्रकाशस्य, परम्परायाः, पर्यावरणस्य च रमणीयं सम्मिलनं दर्शयन्ति। एते दीपाः केवलं गृहाणि न प्रकाशयन्ति, अपि तु ठाणेकराणां चेतसि ‘अस्माकं परम्परा, अस्माकं शिल्पिनः, अस्माकं पर्यावरणम्’ इति गर्वभावं जागरयन्ति।

ठाणे नगरे हेरम्बकलासंस्थायाः संचालकः कैलाशदेसले इत्यस्य कथनं — “प्रत्येकवर्षं वयं ठाणेकराणां रुचिं विश्लेष्य नूतनरचनाः कुर्मः। अस्मिन्वर्षे पारम्परिका आकाशदीपाः पुनः प्रचलने सन्ति। तेषां मध्ये आधुनिकालङ्कारः, सुन्दरवर्णसंयोगश्च दृश्यते।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता