Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 11 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य बलरामपुर-रामानुजगञ्जजनपदे अस्यां वर्षायां दीपावल्याः विशेषा शोभा भविष्यति। यत्र एकस्मिन्दिशायां जनाः स्वगृहाणां स्वच्छतासज्जायां निमग्नाः सन्ति, तत्र अपरस्मिन् पक्षे रामानुजगञ्जप्रदेशीयाः महिलाः गोमयेन मृत्तिकया च निर्मितान् पर्यावरणस्नेहिनः दीपान् सज्जीकुर्वन्ति। एते दीपाः न केवलं पर्यावरणहिताय उपयुक्ताः, अपितु तासां जीविकायाः ज्योतिः अपि वर्धयन्ति।
दशहरोत्सवस्य समापनानन्तरं सम्पूर्णं क्षेत्रं दीपावल्याः सज्जीकृतं जातम्। सर्वत्र प्रकाशः, उल्लासः, अलङ्कारश्च दृश्यते। हिन्दुधर्मे दीपावलिः कार्तिकामावास्यायां उत्सवत्वेन आचर्यते। पंचाङ्गगणनानुसारं अस्यां वर्षायां कार्तिकामावास्या २० अक्टूबर २०२५ तमे दिवसे भविष्यति। लक्ष्मीपूजनस्य शुभमुहूर्तः २० अक्टूबरदिने अपराह्णे ३:४४ वादनात् आरभ्य २१ अक्टूबरदिने सायं ५:५४ पर्यन्तं भविष्यति।
एतस्मिन्नन्तरे रामानुजगञ्जे स्थितं एस्.आर्.एल्.एम्. (राष्ट्रीयग्रामीणआजीविकामिशन) केन्द्रं, तस्मात् सम्बद्धाः प्रगति वन स्वसहायतासमूहस्य महिलाः इदानीं दीपावलौ नूतनरूपेण सज्जीकुर्वन्ति। एता महिलाः गतचत्वारि वर्षाणि यावत् गोमयमृत्तिकाभ्यां सुन्दरान् दृढान् च पर्यावरणस्नेहिनः दीपान् निर्मायन्ति। एतान् दीपान् शोभायै महिलाः वर्णवर्णैः रङ्गैः पारम्परिकैः अलङ्काररूपैः च सुशोभयन्ति।
विपणे एषां दीपानां माग्दा निरन्तरं वर्धते। यदा एते दीपाः विक्रयार्थं आगच्छन्ति, तदा केचनैव होराः मध्ये सर्वे विक्रीता भवन्ति। महिलाः वदन्ति—अनेन कर्मणा न केवलं अर्थलाभः वर्धते, अपि तु आत्मनिर्भरत्वस्य विश्वासोऽपि वर्धते।
एस्.आर्.एल्.एम्. प्रभारी विनोदकेशरी इत्यस्य वचनम्—“अस्माकं केन्द्रे सम्बद्धाः महिलाः सामान्यतः गृहेभ्यः गृहम् अपसिष्टसङ्ग्रहणं कुर्वन्ति। किन्तु दीपावल्याः समये एताः गोमयमृत्तिकाभ्यां सुन्दरदीपनिर्माणे संलग्नाः भवन्ति। एतेन तासां अतिरिक्त धनलाभः भवति, पर्यावरणस्य दृष्ट्या च अतीव हितकरं भवति।”
ते पुनः उक्तवन्तः—“गतवर्षे महिलाः दीपं प्रति द्वौ रूप्यकौ मूल्यरूपेण निर्धार्य विक्रीण्वन्ति स्म। अस्यां तु वर्षायां मूल्यानां वृद्घिं दृष्ट्वा दीपस्य मूल्यं त्रिरूप्यकं निश्चितम्।”
रामानुजगञ्जस्य एताः महिलाः प्रदर्शितवत्यः यत् यदि लग्ना रचनात्मकताऽपि भवेत्, तर्हि गोमयवत् सामान्यद्रव्यं अपि उपार्जनसाधनं भवितुमर्हति। अस्यां दीपावल्याः यदा एताभिः निर्मिताः दीपाः गृहाङ्गणे प्रज्वलिष्यन्ति, तदा केवलं प्रकाशः न प्रसारितः भविष्यति, अपि तु तासां परिश्रमस्य आत्मनिर्भरत्वस्य च दीप्तिः सर्वत्र प्रकाशितास्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता