Enter your Email Address to subscribe to our newsletters
इटानगरम्, 11 अक्टूबरमासः (हि.स.)।अरुणाचलप्रदेशे मध्यमतीव्रतायाः भूकम्पः आसीत्। शनिवासरे प्रातः ८ः३१ः३५ वादनकाले एषः भूकम्पः अनुभूतः, यस्य तीव्रता रिक्टरमाने ३.५ इति मापिता। अन्तिमसूचनायाम् यावत् न कश्चन जनहानिः अन्यो वा नाशः दृष्टः।राष्ट्रियभूकम्पविज्ञानकेन्द्रेण (NCS) स्वस्य सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् उक्तं यत्, शनिवासरे प्रातः ८ः३१ः३५ वादनकाले ३.५ तीव्रतायाः भूकम्पस्य केन्द्रं पूर्वकामेंग्-जिलायां पञ्चकिलोमीटरगह्वरे, २७.५२ अंशोत्तराक्षांशे ९२.८५ अंशपूर्वदेशान्तरे च स्थितम् आसीत्।
जनपदस्य कतिपयेषु भागेषु कम्पनाः अनुभविताः, किन्तु अद्यापि न कश्चन नाशः नापि हानिः अभिज्ञायते। प्रशासनं स्थितिमवलोकयति।
उत्तरपूर्वभारते सामान्यतः मध्यमतीव्रतायाः भूकम्पानां सम्भावना वर्तते। अतः विशेषज्ञैः संबंधितनागरिकान् सुरक्षा-नवचारस्य पालनं कर्तुम् उपदिष्टम्।
----------------------
हिन्दुस्थान समाचार