Enter your Email Address to subscribe to our newsletters
भोपालम्, 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मङ्गुभाई-पटेलः अद्य सतना-मैहर-जनपदयोः प्रवासे भविष्यति। अस्मिन् अवसरे ते चित्रकूटे महात्मागान्धी-ग्रामोदयविश्वविद्यालये आयोज्यमाने दीक्षान्तसमारोहे सहिते विविधेषु कार्यक्रमेषु सहभागी भविष्यति।
निश्चित-कार्यक्रमानुसारं राज्यपालः च कुलाधिपतिश्च मङ्गुभाई-पटेलः प्रातः ११ वादने महात्मा-गान्धी-चित्रकूट-ग्रामोदय-विश्वविद्यालयस्य तेरस्मिन् (१३वें) दीक्षान्त-समारोहे अध्यक्षतां करिष्यन्ति। प्रदेशस्य उच्च-तथा-प्राविधिकशिक्षामन्त्री इन्दरसिंहपरमारः कार्यक्रमस्य मुख्यातिथिः भविष्यति। राष्ट्रीयसचिवः शिक्षासंस्कृति-उत्थान-न्यासनवदिल्ली, संगठनसचिवः दीनदयालशोधसंस्थानस्य प्रतिनिधिः, तथा ग्रामोदय-विश्वविद्यालयस्य कुलगुरुः प्राध्यापकभरतमिश्रः अपि दीक्षान्त-समारोहे सहभागी भविष्यति। कुलसचिवः प्राध्यापकरमेशचन्द्रत्रिपाठी इत्यनेन उक्तं यत् त्रयोदशे दीक्षान्तसमारोहे विश्वविद्यालयस्य ७६२ छात्र-छात्राभ्यां उपाधीन् पदकानि च प्रदास्यति।
तदनन्तरं राज्यपालः पटेलः अपराह्णे १.३० वादने हेलिकॉप्टरद्वारा चित्रकूटात् प्रस्थित्य अपराह्णे २.०५ वादने मैहर-सर्किट-गृहं आगमिष्यति। ततः अपराह्णे २.२० वादने कारेण गत्वा माँ-शारदा-देवी-मन्दिरं यास्यन्ति। मन्दिरे सम्प्राप्य अपराह्णे २.३० वादने तः ३.०० वादनपर्यन्तं पूजां दर्शनं च करिष्यति। ततः अपराह्णे ३.१० वादनात् सायं ४.२० वादनपर्यन्तं एकलव्य-विद्यालय-मैहरस्य कार्यक्रमे सहभागी भविष्यति, पश्चात् सायं ४.२५ वादने मैहर-हेलिपैडतः हेलिकॉप्टरद्वारा कटनीनगरं प्रति प्रस्थाय गमिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता