Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)।राष्ट्रसभाया: उपसभापतिः हरिवंशः उक्तवान् यत् जलवायुपरिवर्तनम् एषा वास्तविकता या सर्वान् प्रभावितयति। अस्मिन समये “ग्रीन ग्रोथ्” अस्माकं साझा भविष्यं भवति। तस्मात् परस्परं सहयोगः साझेदारी च अतीव आवश्यकं। अस्माभिः ग्लोबल्-साउथ् देशे मित्रैः अपि सह स्थितुं युक्तम्, विशेषतः लघु-द्वीपीय विकासशील देशैः, येषां जीवनम् मौसमपरिवर्तनैः बाधितं भवति। तेषां सामाजिकेभ्यः एवं अस्तित्वाय अपि समुद्रतलवृद्ध्या जोखिमः उत्पद्यते। भारतः एषां लघुद्वीपीयदेशानां समक्ष वर्तमानानां स्थितिषु पूर्णरूपेण सचेतः। एते कॉमनवेल्थ् परिवारस्य एकतिहाई भागम् आवृण्वन्ति। भारतः एतेषु देशेषु ग्रीन ग्रोथ् एवं सततविकासे विशेषं ध्यानं कुर्वन् कार्यं करोति।
ब्रिजटाउन्, बार्बाडोस मध्ये आयोजिते ६८-मे राष्ट्रमण्डल-सम्मेलनस्य ‘द कॉमनवेल्थ – ए ग्लोबल पार्टनर्’ विषयस्य सी.पी.ए. महासभा-विचारे उपसभापति हरिवंशः जलवायु-संकटेषु ग्लोबल्-साउथ् देशानां ऐक्यस्य महत्वं भाषितवान्। ते कॉमनवेल्थ् विशेषतः द्वीपदेशैः सह जलवायु-ऊर्जा विषयेषु भारतस्य दृष्टिं उद्घाटितवन्तः। सर्वेषां कृते नवीनीकरणीय-ऊर्जां प्रोत्साहयितुं भारतस्य अन्ताराष्ट्रिय-सौर-एलायन्स् निर्माणे प्रयत्नं चर्चितवान्।
हरिवंशः कोविड्-महामार्यां समये विश्वस्य १०० भन्दा अधिक देशानां औषधैः टीकाभिः च भारतस्य योगदानं स्मरितवान्। भारतीय-तकनीकी आर्थिक सहयोग् कार्यक्रमे कॉमनवेल्थ् देशानां क्षमता निर्माण-योजनाः रेखांकिताः। एषा कार्यक्रमे १६०+ देशेषु २,००,०००+ अधिकारीषु नागरिक-सैन्य क्षेत्रयोः प्रशिक्षणं प्रदत्तम्। २०१४ पश्चात् भारतः मुख्यसंस्थानेषु १,००,००० उच्चस्तरीय प्रशिक्षणं छात्रवृत्तयः च प्रदत्तवान्।
भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं लोकसभा-सभापति ओम्-बिरलः कुर्वन्ति। उपसभापत्यैः सह डॉ. डी. पुरंदेश्वरी, डॉ. के. सुधाकर, डॉ. अजीत गोपचड़े, डी. रेखा शर्मा, च विभिन्नराज्येभ्यः पीठासीन अधिकारिणः उपस्थिताः भवन्ति। लोकसभा-राज्यसभा महासचिवाश्च प्रतिनिधिमण्डले सम्मिलिताः।
-----------
हिन्दुस्थान समाचार