Enter your Email Address to subscribe to our newsletters
नवदेहली, 11 अक्टूबरमासः (हि.स.)। भारतीयक्रीडाजगते हॉकीक्रीडायाः स्थानः सदा विशेषः अभवत्। भारतीयपुरुष-हॉकी-दलस्य नायकः हरमनप्रीतसिंहः आधुनिकयुगस्य महत्क्रीडकानां मध्ये गण्यते, च सः प्रेरणां प्राप्नोति भूतकालीन गौरवपूर्णक्षणेभ्यः, यदा १९४८ लन्दन-ओलम्पिकमध्ये भारतः स्वातन्त्र्यस्य एका वर्षे अनन्तरं ग्रेटब्रिटेनं ४–० इत्यङ्केन पराजित्य सुवर्णपदकम् अर्जितवान्। एषः ऐतिहासिकः क्षणः आसीत् यदा ओलम्पिकक्रीडासु प्रथमवारं तिरङ्गं ध्वजितम् अभवत्।
सुवर्णिमं क्षणं स्मरन् हरमनप्रीतसिंहे हॉकी इंडिया प्रति उक्तवान् यत् १९४८ लन्दन-ओलम्पिकमध्ये यदा भारतः सुवर्णपदकं जेतवन्, तत् समग्रदेशाय गर्वपूर्णं च भावनापूर्णं क्षणं आसीत्। विशेषतया, यतः जयः ग्रेटब्रिटेनस्य भूमौ प्राप्तः। वयं तस्य दिनस्य कथाः वरिष्ठेभ्यः श्रुत्वा, मम कृते तत् क्षणः अतीव प्रेरकः अभवत्।
हरमनप्रीतसिंहे टोक्यो तथा पेरिस ओलम्पिकयोः निरन्तरम् द्वौ कांस्यपदके भारतीयदलाय महत्त्वपूर्णं योगदानं दत्तवान्। तेन तस्मिन् युगे महत्क्रीडकं बलबीरसिंह-सीनियरं अपि स्मृतिं कुर्वन् उक्तवान् यत् बलबीरसिंह-सीनियरस्य साक्षात्कारः तथा तस्य मुखात् लन्दन-ओलम्पिककथाः श्रुत्वा मम जीवनस्य विशेषतमक्षणेषु एका स्मृतिः प्राप्ता। तस्मिन् कथायाम् लन्दनस्य जनसमूहः भारतीयदलाय कर्तलाध्वनिः यथा कृतः — एतत् श्रुत्वा अद्यापि रोमाञ्चः उत्पद्यते। कल्पयत, क्रीडकानां तस्मिन् क्षणे अनुभूति किमपि अभवत्।
१९४८ ओलम्पिकमध्ये भारतः समूहचरणे ऑस्ट्रिया, अर्जेन्टिना, स्पेन च पराजित्य, सेमीफाइनलमध्ये नीदरलैंड्स पराजित्य अन्तिमप्राङ्गणे ग्रेटब्रिटेनं ४–० इत्यङ्केन पराजित्य सुवर्णपदकं स्वनाम्नि कृतवान्।
अद्य हरमनप्रीतः स्वस्य दलेन सह दृष्टिं २०२८ लॉसएन्जेलेस ओलम्पिकस्य प्रति केन्द्रीकृतवान्। कप्तानः उक्तवान् यत वयं लगातार द्विवारम् ओलम्पिकपदकं प्राप्तवन्तः स्मः, तिरङ्गं उच्चं द्रष्टुं दृष्टिः प्राप्ता, किन्तु इदानीं स्वप्नं एकः अधिकः पादोन्नतिं कर्तुम् अस्ति। वयं यतामहे यथा पुनः ओलम्पिकमध्ये राष्ट्रीयगानं वाद्यते, यथा १९४८ मध्ये किशनलाल तथा बलबीरसिंह-वरिष्ठस्य टीमे अनुभवितम्। अस्यर्थं वयं किञ्चिद् अपि अवशिष्टं न त्यजामः।
अन्ते हरमनप्रीतः उक्तवान् यत् हॉकी च भारतस्य सम्बन्धः ऐतिहासिकः। अस्माकं प्रयत्नः भविष्यति यथा देशाय नवमं सुवर्णपदकम् विजेतुं। मम विश्वासः अस्ति यत् वरिष्ठक्रीडकानाम् आशीर्वादेन वयं एतत् स्वप्नं अवश्यं सिद्ध्यां नयिष्यामः।
हॉकी इंडिया आगामिषु दिनेभ्यः एषां दिग्गजक्रीडकानां प्रेरणादायककथाः अपि प्रकाशयिष्यति, येषु विगतशताब्द्यां भारतीयहॉकीं विश्वमानचित्रे अलंकृतवन्तः तेषां गाथाः सम्मिलिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता