Enter your Email Address to subscribe to our newsletters
रायबरेली, 11 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशस्य रायबरेली जिल्लायां घटिते हरिओम्-हत्याकाण्डे अनन्तरम् शनिवासरे योगी-सरकारस्य मन्त्री राकेश् सचान् च असीम् अरुण् च पीडितपरिवारं संमुखीकृतवन्तः। तैः हरिओमस्य भार्या पिंकी तथा पितरः गंगादीनः च ६.९२ लक्ष् रुप्यकाणां आर्थिकसाहाय्यं प्रदत्तं, अनन्तरं अपि साहाय्यस्य आश्वासनं दत्तम्। ते परिवारं मुख्यमंत्री योगी आदित्यनाथेन अपि मिलापयितुं विश्वासं दत्तवन्तः।शनिवासरे रायबरेली जिल्लायाः ऊंचाहार क्षेत्रे प्रभारी मन्त्री राकेश् सचान् च समाजकल्याणराज्यमंत्री असीम् अरुण् च मृतकहरिओमस्य भार्यां पिंकी तथा कन्यां अनन्यां संमुखीकृत्य संवेदनां व्यक्तवन्तः। आर्थिकसाहाय्यस्य अन्तर्गतं ६.९२ लक्ष् रुप्यकाणां चेक् प्रदत्तः। कन्या अनन्यायै अपि मासे २५०० रुप्यकाणां छात्रवृत्तिः प्रदत्तुम् अपेक्षितम्।पिंकी अवदत् यत् सरकारात् पूर्णं साहाय्यं लभन्ते तथा पुलिस् आरोपिणां प्रति कार्रवाई कुर्वन्ति। परिवारः सरकार-पुलिसकार्येण तृप्तः अस्ति।मन्त्री असीमअरुणः उक्तवान् यत् सरकारः घटने प्रति गंभीरास्ति तथा कठोरं कदमं गृह्णाति। अद्यावधि १२ आरोपिणः गिरफ्ताराः। ते नाम्ना विना राहुल् गांधीं प्रति अपि टिप्पणी कृत्वा उक्तवन्तः यत् “अस्मिन प्रकरणे राजनीति न भवेत्।” पीडितपरिवारं मुख्यमंत्री योगी आदित्यनाथेन अपि मिलापयितुं व्यवस्था क्रियते। तस्मात् विधायकः मनोज् पाण्डेयः परिवारं सह लखनऊ प्रतिप्रस्थानं कृतवन्तः।
---
हिन्दुस्थान समाचार