उद्यानकर्मविभागेन मशरूम-उत्पादनस्य संवर्धनाय अनुदानयोजनाः आरभ्यन्ते
इच्छुकाः कृषकाः विभागस्य सञ्जालद्वारे पञ्जीकरणं कुर्वन्तु। फतेहाबादम्, 11 अक्टूबरमासः (हि.स.)। हरियाणायाः फतेहाबादस्थे बागवानीविभागेन मशरुम-उत्पादनं प्रोत्साहयितुम् विभिन्नयोजनासु अनुदानराशिः प्रदातुं निर्णयः कृतः। इच्छुकाः कृषकाः विभागस्य सञ्जालद
फतेहाबाद। मशरूम उत्पादन करते जिला के किसान।


इच्छुकाः कृषकाः विभागस्य सञ्जालद्वारे पञ्जीकरणं कुर्वन्तु।

फतेहाबादम्, 11 अक्टूबरमासः (हि.स.)। हरियाणायाः फतेहाबादस्थे बागवानीविभागेन मशरुम-उत्पादनं प्रोत्साहयितुम् विभिन्नयोजनासु अनुदानराशिः प्रदातुं निर्णयः कृतः। इच्छुकाः कृषकाः विभागस्य सञ्जालद्वारे पञ्जिकरणं कुर्वन् लाभं प्राप्नुवन्ति। सर्वेषां योजनानां लाभः “प्रथम आगच्छ, प्रथम प्राप्नु” आधारस्य अनुसार प्रदत्तः।

उपायुक्तः डा॰ विवेक भारती शनिवासरे उक्तवान् यत् एकीकृतबागवानी-अभियानस्य अन्तर्गतं वातानुकूलितमशरूमउत्पादनयूनिट इत्यस्य स्थापने ४०% अनुदानस्य उपरि १२ लाखरूप्यकाणि अनुदाने प्रदत्तानि। एवं एक मशरूमकम्पोस्टयूनिट इत्यस्य स्थापने अपि १२ लाखरूप्यकाणि अनुदाने प्रदत्तानि। लघुस्तरे मशरूमउत्पादनाय लाभार्थिने ५०% अनुदाने एकलाखरूप्यकपर्यन्तं सहायता प्रदातुं योजनायाः व्यवस्था अस्ति।

अतिरिक्तं अनुसूचितजातिकृषकाणां हेतु एक मशरूमहट् च १०० ट्रे मशरूम-उत्पादनाय ८५% अनुदानं प्रदत्तं यत्, तयोः मध्यमध्ये एकलाभार्थिनः ५१,००० रूप्यकाणि सहायता प्रदत्तानि।

सर्वेषां योजनानां लाभार्थित्वाय कृषके मशरूम-उत्पादनाय किञ्चन सर्वकारी संस्थान/केंद्रे प्रशिक्षणं ग्रहणं अनिवार्यम्। तथैव यदि कोऽपि कृषकः वातानुकूलितमशरूम-उत्पादनयूनिटं कम्पोस्टयूनिटं च स्थापयितुम् इच्छति, तर्हि तस्य कृते क्रेडिट-लिंक्ड-बैंक-एन्ड-सब्सिडी हेतुः वित्तकोषऋणं अनिवार्यम्।

हिन्दुस्थान समाचार / अंशु गुप्ता