मानस राष्ट्रियोद्याने पर्यटकानां संख्यायां वृद्धिः
- वित्त वर्षे 2024-25 मानस राष्ट्रिय उद्याने आगताः 64463 पर्यटकाः, यत्र60744 स्वदेशिनः 3719 वैदेशिकाः पर्यटकाःआसन्। बाक्सा (असमः), 11 अक्टूबरमासः (हि.स.)।विश्वनिक्षेपस्थलमनसराष्ट्रियोद्याने अद्यतनकाले पर्यटकैः भारीभीड़ अनुभूयते। मानराष्ट्रियोद्यान
राष्ट्रीय उद्यान मानस का फाइल फोटो


- वित्त वर्षे 2024-25 मानस राष्ट्रिय उद्याने आगताः 64463 पर्यटकाः, यत्र60744 स्वदेशिनः 3719 वैदेशिकाः पर्यटकाःआसन्।

बाक्सा (असमः), 11 अक्टूबरमासः (हि.स.)।विश्वनिक्षेपस्थलमनसराष्ट्रियोद्याने अद्यतनकाले पर्यटकैः भारीभीड़ अनुभूयते। मानराष्ट्रियोद्यानं प्रति पर्यटकैः आगमनात् पर्यटनक्षेत्रे सम्बन्धिनः स्थानीयजनाः हर्षेण उत्साहिताः जाताः।मनसराष्ट्रियोद्यानस्य अधिकारिभिः सूचितं यत्, उद्यानं २४ सितम्बर २०२५ तमे दिनाङ्के वर्ष २०२५–२६ पर्यटनकालाय वर्षात् अनन्तरं औपचारिकरूपेण उद्घाटितम्। उद्यानस्य उद्घाटनात् तत्क्षणात् अनेके देशीय-विदेशीयपर्यटकाः आगताः।मनस्यानि आगताः पर्यटकाः मुक्तमनसि उद्यानस्य प्राकृतिकसौन्दर्यं अनुभवन्तः, तत्र निवसन्तः व्याघ्रः, गजः, गंडूकः, भैंस इत्यादीनि जीवजंतुश्च पक्षिनः च निरीक्ष्य हर्षम् अनुभवन्ति। उल्लेखनीयम् यत्, मनसराष्ट्रियोद्याने जीवजंतूनां संख्या वर्धमानम् अस्ति। वित्तवर्षे २०२४–२५ मनसराष्ट्रियोद्यानं प्रति ६४,४६३ पर्यटकाः आगतः, येषु ६०,७४४ देशीयाः तथा ३,७१९ विदेशीः आसन्। अयं संख्या गतवित्तवर्षे अपेक्षया वर्धिता इति सूचितम्।मनस्यानि आगताः पर्यटकाः प्रायः जीवजंतून् घूर्णन्तः निरीक्ष्य सफलाः भवन्ति। अपरपक्षे, मनसस्य पर्यटनक्षेत्रे सम्बन्धिनः स्थानीयजनाः अत्र आगतानां पर्यटकानां संख्यां गतवर्षस्य अपेक्षया द्रुतवर्धनाय अपेक्षां व्यक्तवन्तः।

------------------

हिन्दुस्थान समाचार