Enter your Email Address to subscribe to our newsletters
रायपुरम्, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रीसूर्यगृह-निःशुल्कविद्युत्-योजना सामान्यनागरिकाणां प्रति ऊर्जा-स्वावलम्बनस्य दिशायां वरदानं सिद्धा भवति। अस्याः एव योजनायाः अन्तर्गतं नगर-निगमरायगढनिवासी रविशङ्कर-दुबे इत्यनेन स्वगृहे ५ किलोवाट्-क्षमतेः ऑन-ग्रिड् सौर-विद्युत्-संयन्त्रं स्थापितम् अस्ति।
सौर-ऊर्जया अधुना तस्य गृहम् पूर्णतया आत्मनिर्भरं जातम् अस्ति, च जून्-मासात् अगस्त् २०२५ पर्यन्तं तस्य विद्युत्-बिलः ऋणात्मकः (शून्यतः अपि न्यूनः) प्राप्तः। योजनायाः अन्तर्गतं तस्मै अनुदानं प्राप्तं जातं च बाङ्क्-द्वारा न्यून-व्याज-मूल्येन ऋणम् अपि प्रदत्तम्। दुबे-महाशयः उक्तवन्तः यत् पूर्वं तेषां मासिकं विद्युत्-बिलं ३५००–५००० रूप्यकाणि पर्यन्तं आगच्छति स्म, यत् अधुना सम्पूर्णतः समाप्तं जातम्। ते अवदन् यत् एषा योजना आर्थिकतया लाभदायिनी एव च पर्यावरण-रक्षणस्य दिशायां अपि अत्यन्तं महत्वपूर्णं पदं भवति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता