Enter your Email Address to subscribe to our newsletters
कोलकाता, 11 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीरस्य अनन्तनाग् जिल्लायां आतंकवादिनां विरुद्धं सञ्चालयमानस्य अभियानस्य समये द्वयोः पैरा-कमान्डो इति सैनिकयोः बलिदानं जातम्। तेषां बलिदाने मुख्यमंत्री ममता बनर्जी अतीव शोकं व्यक्तवन्ती। द्वौ जवानौ पश्चिम-बंगालप्रदेशे निवसन्तौ आसन्। मुख्यमंत्री शनिवासरे सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन पोस्ट् कृत्वा तौ श्रद्धांजलिं प्रदत्तवन्ती तथा तेषां परिवाराय संवेदनां व्यक्तवन्ती।ममता बनर्जी उक्तवती – “जम्मू-कश्मीरस्य अनन्तनागे आतंकवादविरोधी अभियानस्य समये अत्यन्तम् दुष्करं मौसमं प्रतिपद्य पश्चिम-बंगालप्रदेशे द्वयोः साहसिनां पैरा-कमान्डोयोः बलिदानं मम हृदयम् अतीव दुःखितम्। राष्ट्रस्य रक्षणाय तेषां अद्वितीयं साहसं समर्पणं च सलाम्यम्। तेषां सर्वोच्चबलिदाने राष्ट्रः सदा ऋणी भविष्यति। तेषां परिवाराणां मित्राणां च प्रति मम हार्दिकं संवेदनम्। राज्यसरकारः अस्मिन कठिनकाले सर्वसंभवं सहायता प्रदास्यति।”शहीदजवानयोः नामानि लांस-नायकः सुजय घोषः तथा लांस-हवलदारः पलाश घोषः इति निश्चितानि। सुजयः बीरभूमे निवासी आसीत्, पलाशः मुर्शिदाबादे। उभौ विशेष-पैरा-यूनिट् सदस्यौ आसन्। दक्षिण-कश्मीरस्य कोकेरनाग् क्षेत्रे उच्चभूमौ सञ्चालयमानस्य सर्च् अभियानस्य समये तौ सम्मिलितौ आसन्।बलिदानस्य कारणं दुष्करं मौसमं अत्यन्तशीतः (हाइपोथर्मिया) च आसीत्। उभौ गतसप्ताहे अभियानस्य समये लुप्तौ अभवन्। एका शवः गुरुवारे तथा अन्यः शवः शुक्रमासे प्राप्तः। राज्यसरकारेण रक्षा मंत्रालयेन सह समन्वयः आरब्धः, यथा उभयोः समाहूतसैनिकयोः पार्थिवदेहः स्वगृहनगरं पूर्ण-सेनासम्मानैः अन्त्यसंस्कारार्थं प्रेषितः स्यात्।
----------------------
हिन्दुस्थान समाचार