केशवप्रसादः मौर्यः तथागतबुद्धस्य अवशेषान् आदाय रूसदेशं प्रति प्रस्थिताः
लखनऊनगरम्, 11 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादः मौर्यः त्रिचत्वारिंशत् शाक्यतिन्जिनज्ञानवज्ररिनपोछे इत्यनेन सह एकादशभिः प्रमुखैः भारतीयैः बौद्धभिक्षुभिः सहितः एकेन उच्चस्तरीयप्रतिनिधिमण्डलेन सह भगवान्तं तथागतबुद्धस्य पव
बुद्ध के अवशेषों को लेकर जाते केशव प्रसाद मौर्य


लखनऊनगरम्, 11 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादः मौर्यः त्रिचत्वारिंशत् शाक्यतिन्जिनज्ञानवज्ररिनपोछे इत्यनेन सह एकादशभिः प्रमुखैः भारतीयैः बौद्धभिक्षुभिः सहितः एकेन उच्चस्तरीयप्रतिनिधिमण्डलेन सह भगवान्तं तथागतबुद्धस्य पवित्रं पिप्पलह्वा–अवशेषान् आदाय भारतीयवायुसैनिकविमानेन रूसदेशं प्रति प्रस्थितवान्।

उपमुख्यमन्त्रिणः शिविरकार्यालयात् प्राप्तसूचनानुसारं केशवप्रसादः मौर्यः अद्य प्रातःषट्वादने नूतनदिल्लीं प्रति प्रस्थितवान्।

सः रूसदेशस्य कल्मिकिया–गणराज्यस्य राजधानी–इलिस्तायां ११–१८ अक्टूबरपर्यन्तं आयोजितायां प्रदर्शने सहभागी भविष्यति।

केशवप्रसादः मौर्यः स्वस्य सामाजिकमाध्यमखाते लिखितवान्—

“भगवतः बुद्धस्य पवित्रान् पिप्पलह्वा–अवशेषान् रूसदेशं नेतुं मम जीवनस्य अतीव सौभाग्यशालीक्षणम् अस्ति। अस्य सुअवसरोपलब्धये अहं प्रधानमन्त्रिणं नरेन्द्रं मोदी नामकं पुरुषं हृदयतः धन्यवादं समर्पयामि।”

हिन्दुस्थान समाचार / अंशु गुप्ता