दीपावल्याः सज्जासु पिधास्यते खाटूश्यामजी मंदिरं, 13 अक्टूबरमासस्य सायं पुनरुद्घटिष्यते कपाटम्
सीकरम्, 11 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्धे खाटूश्याम्-मन्दिरे दर्शनाय योज्यमानानां श्यामभक्तानां कृते महत्वपूर्णसूचना समागता। दीपावली-उत्सवस्य अवसराय मन्दिरपरिसरे विशेषशुद्धि-सज्जा कार्यस्य कारणात् मन्दिरकपाटाः सामान्यदर्शनेषु अस्थायीरूपेण पिह
खाटूश्याम


सीकरम्, 11 अक्टूबरमासः (हि.स.)।

विश्वप्रसिद्धे खाटूश्याम्-मन्दिरे दर्शनाय योज्यमानानां श्यामभक्तानां कृते महत्वपूर्णसूचना समागता। दीपावली-उत्सवस्य अवसराय मन्दिरपरिसरे विशेषशुद्धि-सज्जा कार्यस्य कारणात् मन्दिरकपाटाः सामान्यदर्शनेषु अस्थायीरूपेण पिहितानि।

श्याम्-मन्दिरसमितेः मन्त्री मानवेन्द्रसिंहः चौहानः उक्तवान् यत् दीपावल्यां मन्दिरपरिसरे विशेषशुद्धि, रंगोपचारः, विद्युत्सज्जा च सम्पाद्यते। अस्मिन् समये गर्भगृहसहित सम्पूर्णं मन्दिरपरिसरं दर्शनाय न उपलब्धम्। मन्दिरकपाटाः १२ अक्टूबररात्रि १० वादने बन्दं भूत्वा १३ अक्टूबरसायं ६ वादने पुनः भक्तानां कृते उद्घाट्यन्ते।

मन्दिरप्रशासनस्य अनुसार निर्दिष्टकाले सर्वतया सज्जतायाः कार्यं सम्पन्नं भविष्यति तथा १३ अक्टूबरसन्ध्यायां कपाट उद्घाटनेन भव्यं आरती समारोहः आयोज्यते। अनन्तरं नियमितदर्शनव्यवस्था पुनः आरभ्यते।

मन्दिरसमितेः भक्तैः अनुरोधः यत् १३ अक्टूबरसन्ध्यायन्तरं दर्शनाय योजना क्रियताम्, तथा असमये अनावश्यकदर्शनाय यात्रा न कुर्यात्। अस्य निर्णयस्य उद्देश्यः श्रद्धालूनां सुविधा, स्वच्छता, च दीपावल्याः शोभायाः संरक्षणम्। मन्दिरपरिसरं पुष्पैः, दीपैः, विद्युत्सज्जया च आकर्षकं कृतम्। प्रत्येकवर्षं यथा, एतवारं अपि दीपावल्याः अवसराय बाबा श्यामस्य दरबारः अद्भुतं अलौकिकं च दृश्यं दर्शयिष्यति।

---------------

हिन्दुस्थान समाचार