Enter your Email Address to subscribe to our newsletters
- जीवनरक्षक-कौशलाय प्रशिक्षणं प्रदास्यते।
कोण्डागांवः, 11 अक्टूबरमासः (हि.स.)। स्वास्थ्य-मन्त्रालयेन भारतीयरक्तक्रोश्-संस्थायाः सहयोगेन स्वास्थ्य-कर्मणां, छात्राणां, सुरक्षा-सेवायाः सदस्यानां, सामान्यजनस्य च मध्ये जीवनरक्षक-कौशलरूपेण सी.पी.आर. इत्यस्य महत्वं जागरूकतां च प्रवर्धयितुं १३ तः १७ अक्टूबरपर्यन्तं सर्वत्र देशे सी.पी.आर.-जागरूकता-सप्ताहस्य आयोजनं कर्तुं निर्णयः कृतः अस्ति।
मुख्यचिकित्सास्वास्थ्य-अधिकारी च पदेन सचिवः भारतीयरक्तक्रोश्-संस्थायाः कोण्डागांव-जिलाशाखायाः सूचनां दत्तवन्तः यत् — संस्थायाः प्रशिक्षकेन अपि सी.पी.आर.-प्रशिक्षणं प्रदास्यते। निर्धारित-कार्यक्रमानुसार १४ अक्टूबर-दिने सामुदायिक-स्वास्थ्य-केन्द्रे मर्दापाल इत्यस्मिन् प्रातः द्वादशवादनात्, १५ अक्टूबरदिनाङ्के सामुदायिक-स्वास्थ्यकेन्द्रे फरसगांव इत्यस्मिन् मध्यान्ह-द्विवादनात्, तथा १६ अक्टूबर-दिने आरक्षक-विभागे कोण्डागांव-आरक्षकरेखा-नाम्नि स्थले प्रातः एकादशवादनात् प्रशिक्षणं प्रदास्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता