Enter your Email Address to subscribe to our newsletters
कोलकाता, 11 अक्टूबरमासः (हि.स.)।बलिवुडजगतो महानायकः अमिताभ् बच्चनः अद्य स्वस्य ८३तमं जन्मदिनं उत्सवति। देशस्य विभिन्नभागात् तेषां भक्तैः तथा सिनेजगत् कलाकारैः तं अभिनन्दनानां नैरंतर्यं प्रवर्तते। मुम्बइ नगरे तेषां गृहे ‘जलसा’ नाम्नि प्रातःकाले भक्तजनाः संमुखीकृत्य भीडं कुर्वन्ति, यथा प्रियं नायकं दर्शनं कर्तुं शक्नुवन्ति।
एतेषु मध्य पश्चिम-बंगालस्य मुख्यमंत्री ममता बनर्जी अपि सामाजिकमाध्यमे अमिताभ् बच्चनाय जन्मदिनशुभकामनाः प्रेषितवन्तः तथा स्वात्मीय-संबन्धं स्मृतवन्तः। तस्याः संदेशे उक्तम् – “महानायक अमिताभ् बच्चनाय जन्मदिनस्य हार्दिकं अभिनन्दनं। ईश्वरः भवतः उत्तमस्वास्थ्यं, सौख्यम्, प्रेरणादायि च वर्षाणि दत्तु।” सा अपि अवदत् – “अमिताभ् जी सह मम आत्मीयसम्बन्धः १९८४ तमे वर्षे आरब्धः, यदा वयं प्रथमं भारतीयसंस्य सदस्यौ जातौ। एषः गर्वस्य विषयः यत् ते जया जी सह कोलकाता अन्तर्राष्ट्रीय-चित्रपट्टोत्सवं बहुवेला स्वमहिम्ना गौरवान्वितवन्तौ। ते अस्माकं ‘फेस्टिवल् परिवारस्य’ सदस्याः। अमिताभ् जी, जन्मदिनस्य शुभकामनाः।”
अभिनेता जैकी श्रॉफ अपि अमिताभ् बच्चनाय जन्मदिनशुभकामनाः प्रेष्य विशेषं छायावृत्तिं साझा कृतवान्। तस्मिन छायावृत्तौ ‘दीवार’, ‘डॉन’, ‘कुली’ इत्यादीनां प्रसिद्धफिल्मदृश्यानि दृश्यन्ते। जैकी श्रॉफ उक्तवान् – “सदैव सम्मानः भविष्यति।” पृष्ठभूमौ अमिताभ् बच्चन-फरहान् अख्तरयोः गितम् ‘अतरंगी यारी’ संलग्नम्।
अमिताभ् बच्चनः हिन्दी-सिनेमायाः प्रतिष्ठिततमः कलाकारः। दशकेभ्यः दीर्घं कार्यजीवनम् अवगतवान्। केवलं चलचित्रेषु न, किन्तु ‘कौन बनेगा करोड़पति’ इत्यस्मिन् लोकप्रियदूरदर्शनकार्यक्रमे अपि स्वविशिष्टं स्थानं प्राप्तवान्। तेषां अभिनययात्रा अद्यापि नवपिढ्याः प्रेरणास्त्रोतः अस्ति।
---------------------
हिन्दुस्थान समाचार