ग्वालियरे मंत्री तोमरः अद्य १.९० कोटिरूप्यकमूल्यस्य विकासकार्यार्थस्य लोकार्पणं भूमिपूजनं च करिष्यति
ग्वालियरम् 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ऊर्जा-मन्त्री प्रद्युम्नसिंह-तोमरः अद्य शनिवासरे उपनगर-ग्वालियरे १.९० कोटि रूप्यकाणां व्ययेन निर्मीयमानानां विविधानां विकास-कार्यार्थानां लोकार्पणं भूमिपूजनं च करिष्यति। ततः सह “आपकः सेवकः आपकस्य द्व
प्रद्युम्‍न सिंह तोमर


ग्वालियरम् 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ऊर्जा-मन्त्री प्रद्युम्नसिंह-तोमरः अद्य शनिवासरे उपनगर-ग्वालियरे १.९० कोटि रूप्यकाणां व्ययेन निर्मीयमानानां विविधानां विकास-कार्यार्थानां लोकार्पणं भूमिपूजनं च करिष्यति। ततः सह “आपकः सेवकः आपकस्य द्वारे” इति पदयात्रा-अन्तर्गतं सामान्यजनैः सह संवादं कृत्वा तेषां समस्यासु समाधानं करिष्यति।

नियत-कार्यक्रमानुसारं ऊर्जा-मन्त्री तोमरः प्रातः १० वादने रेसकोर्स-रोड् स्थिते ३८ अङ्क-कार्यालये जनश्रवण-सत्रे राज्य-तथा-केंद्र-सर्वकारयोः विविधजनकल्याणकारी-योजनानां अन्तर्गतं हितग्राहिभ्यः प्रमाणपत्राणि वितरयिष्यन्ति। ततः अपराह्णे २ वादने द्वितीय-वार्डे झाडूवाला-मोहल्ले २५ लक्ष-व्ययेन निर्मितस्य संजीवनी-क्लिनिकस्य लोकार्पणं करिष्यति।

तदनन्तरं अपराह्णे २.३० वादनात् सायं ५.०० वादनपर्यन्तं “आपकः सेवकः आपकस्य द्वारे” कार्यक्रमान्तर्गतं झाडूवाला-मोहल्ले स्थितात् संजीवनी-क्लिनिकात् पदयात्रायाः प्रथम-चरणस्य शुभारम्भं करिष्यति। एषा पदयात्रा शिवनगरं, घोसीपुरां, घोसीपुर-स्टेशनं, चन्द-मस्जिदं, हर्ष-मेडिकलं गत्वा कच्चीसरायं, सत्यनारायण-टेकरीं च सम्प्राप्स्यति। अत्र सायं ५.३० वादने २५ लक्ष-व्ययेन निर्मीयमाणायाः जलटङ्क्याः बाह्यभित्तेः च निर्माणकार्यार्थं भूमिपूजनं करिष्यति।

तदनन्तरं ऊर्जा-मन्त्री तोमरः सायं ६.०० वादने पदयात्रायाः द्वितीयं चरणं आरप्स्यते। एषा यात्रा बरूआ-महाराज-आश्रमस्य सम्मुखस्थ-गल्यां गत्वा चुरैल-वाली-कुईया-हनुमतः मन्दिरस्य समीपं यास्यति। अत्र सायं ६.३० वादने ९ लक्ष-व्ययेन निर्मितस्य सामुदायिक-भवनस्य लोकार्पणं तथा ३६.६७ लक्ष-व्ययेन निर्मीयमाणस्य सत्यनारायण-टेकरी-प्रधानमार्गस्य निर्माणकार्यस्य, एवं १७ लक्ष-व्ययेन निर्मीयमाणस्य सामुदायिक-भवनस्य भूमिपूजनं करिष्यति।

सायं ७.०० वादने तोमरः चुरैल-वाली-कुईया-स्थिते हनुमान-मन्दिरे प्रतिदिनं सम्पन्नं रामधुन-कार्यक्रमे सहभागी भविष्यति। ततः सायं ७.३० वादने “आपकः सेवकः आपकस्य द्वारे” इत्यस्य तृतीय-पदयात्रा-चरणे भागं गृह्णीयात्, यस्य समापनं क्रेशर-कोलोनीयां भविष्यति।

रात्रौ ८.०० वादने रामपुरी-मोहल्ले आशा-सुरेन्द्रसिंह-चौहान-पार्षदस्य गृहनिकटे १२ लक्षव्ययेन निर्मितस्य वज्रचूर्णशीलामार्गस्य लोकार्पणं तथा ४३ लक्ष-व्ययेन रामपुरी-मोहल्लस्य विविध-गल्यासु निर्मीयमाणानां मार्गाणां भूमिपूजनं करिष्यति।

ऊर्जा-मन्त्री तोमरः रात्रौ ८.३० वादने सिंधिया-नगर-क्षेत्रे १० लक्ष-व्ययेन निर्मीयमाणस्य वज्रचूर्णशीलामार्गस्य भूमिपूजनं डॉ. प्रवीण-राजपूतस्य गृहसमीपे आयोज्यमाने कार्यक्रमे करिष्यति। ततः रात्रौ ९.०० वादने उपनगर-ग्वालियरे दुर्गा-विहार-कोलोनीयां १५ लक्ष-व्ययेन निर्मितस्य वज्रचूर्णशीलामार्गस्य लोकार्पणं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता