इतिहासस्य पृष्ठेषु 12 अक्टूबर : कालजयी वर्तते लोहियाचिंतनम्
प्रखरः समाजवादी चिन्तकः डॉ. राममनोहर लोहियः अस्माकं मध्ये नास्ति, तथापि तस्य चिन्तनं कालजयी अस्ति। सः स्वसमयस्य प्रमुखः राजनेता च स्वातन्त्र्यसेनानी च आसीत्। तस्य जन्म २३ मार्च १९१० तमे दिने उत्तरप्रदेशस्य अकबरपुरे अभवत्, निधनं तु १२ अक्टूबर १९६७ त
6b24b912cd1a01a97e1ead4889152368_1543666902.jpg


प्रखरः समाजवादी चिन्तकः डॉ. राममनोहर लोहियः अस्माकं मध्ये नास्ति, तथापि तस्य चिन्तनं कालजयी अस्ति। सः स्वसमयस्य प्रमुखः राजनेता च स्वातन्त्र्यसेनानी च आसीत्। तस्य जन्म २३ मार्च १९१० तमे दिने उत्तरप्रदेशस्य अकबरपुरे अभवत्, निधनं तु १२ अक्टूबर १९६७ तमे दिने। तेन भारतीयराजनीतौ सामाजिकचिन्तने च गभीरः प्रभावः निर्मितः। तस्य विचाराः सिद्धान्ताश्च अद्यापि प्रासंगिकाः सन्ति।

कलकत्ता-विश्वविद्यालयात् बी.ए. पदवीं प्राप्त्य अनन्तरं सः जर्मनीदेशं गतवान्, यत्र बर्लिन-विश्वविद्यालयात् पी.एच.डी. उपाधिं प्राप्तवान्। सः १९३४ तमे वर्षे कांग्रेस-सोशलिस्ट-पार्टी-नामकस्य दलस्य स्थापनायां प्रमुखं योगदानं दत्तवान्। सः १९४२ तमे वर्षे भारत-छोड़ो-आन्दोलन-काले भूमिगतं रेडियो-केन्द्रं सञ्चालितवान् च स्वातन्त्र्यसङ्ग्रामे सक्रियः आसीत्।

तेन लोकतन्त्रस्य विकेन्द्रीकरणे विशेषं बलं दत्तं, तथा ‘चतुर्खम्भ-राज’ इति सिद्धान्तं प्रतिपादितवान् — यस्मिन् सत्ता-केंद्र-प्रान्त-जिला-ग्राम-स्तरेषु विभागिता इति उक्तम्। लोहियेन सप्तक्रान्तीनां आह्वानं कृतम् — ताः सन्ति :

१. लिङ्गसमता,

२. वर्णभेदविरोधः,

३. जात्यसमानतायाः अन्तः,

४. विदेशीशासनविरोधः,

५. आर्थिकसमता,

६. अस्त्रविरोधः,

७. व्यक्तिगतजीवने असमानताविरोधः।

तेन समाजवादस्य भारतीयरूपेण परिभाषा प्रदत्ता, यत्र मार्क्सवादगान्धिवादयोः समन्वयः दृष्टः। सः मन्यते स्म — भारतस्य आर्थिकविषमत्वस्य मूलं जातिव्यवस्था इति, तस्मात् तस्य उन्मूलनं आवश्यकं इति। तेन हिन्दीभाषायाः तथा अन्यभारतीयभाषानां संवर्धनाय अंग्रेजीभाषायाः प्रभुत्वस्य विरोधः कृतः।

सः १९६० तमे वर्षे नूतनां समाजवादी पार्टीं स्थाप्य अध्यक्षः अभवत्। १९६३ तमे वर्षे लोकसभायाः सदस्यः अभवत् तथा शासननीतिनां तीक्ष्णः आलोचकः आसीत्। गोवायां पुर्तगालशासनमुक्त्यर्थं गोव-सत्याग्रहे तेन प्रमुखं योगदानं दत्तम्।

लोहियस्य विचाराः अनन्तरं अनेकान् राजनीतिकान्दलान् नेतॄन् च प्रेरितवन्तः। तस्य चिन्तनं सामाजिकन्याय-समानतायाः प्रेरणास्त्रोतं अद्यापि अस्ति।

महत्वपूर्णः घटनाचक्रः

१८६० – ब्रिटेन-फ्रांस-सेनाभ्यां चीनदेशस्य राजधानी बीजिंग् आक्रान्ता।

१९९२ – मिस्रदेशस्य काहिरा-नगरस्य भूकम्पेन ५१० जनाः मृताः।

१९९७ – अल्जीरियायाः सिदी-दाऊद-प्रदेशे ४३ जनानां नृशंसहत्या।

१९९९ – पाकिस्तानदेशे सेनाद्वारा तख्तापलटेन जनरल् परवेज् मुशर्रफ् सत्तायां अभवत्।

१९९९ – संयुक्तराष्ट्रगणनानुसारं षष्ठकोटिशततमं बालकं सरायेवो-नगरस्य जन्मना।

१९९९ – गैलिलियो नामकं अन्तरिक्षयानं बृहस्पतेः ज्वालामुखीयचन्द्रं “आयो” समीपं प्राप्तम्।

२००० – ‘डिस्कवरी’ नामकं अन्तरिक्षयानं फ्लोरिडातः प्रक्षिप्तम्।

२००१ – संयुक्तराष्ट्रसंघः तस्य महासचिवः कोफी अन्नान् च नोबेल्-शान्तिपुरस्कारं प्राप्तवन्तः।

२००२ – पाकिस्तानदेशे निर्वाचनवंचनायाः आरोपः यूरोपीयपर्यवेक्षकैः कृतः।

२००२ – बालीद्वीपे रात्रिक्लब्-आक्रमणे २०२ जनाः मृताः।

२००४ – पाकिस्तानदेशेन गौरी-१ इत्यस्य क्षेपणास्त्रस्य परीक्षणं कृतम्।

२००७ – अमेरिकायाः पूर्व-उपराष्ट्रपतिः अल्-गोर् तथा संयुक्तराष्ट्रस्य अन्तर्राष्ट्रीयपैनल् (IPCC) नोबेल्-शान्तिपुरस्कारं प्राप्तवन्तौ।

२००८ – रायबरेली-लालगञ्जे रेल-कोच्-फैक्ट्रीभूमेः प्रत्यावर्तनं उत्तरप्रदेश-शासनद्वारा कृतम्।

२००८ – केरलराज्ये सिस्टर् अल्फोन्सा भारतस्य प्रथमः महिला-सन्तः अभवत्।

२०१३ – वियतनामदेशे पटाखा-कारखानायां विस्फोटेन १५ जनाः मृताः।

२०१४ – इवो मोरालेस पुनः बोलीवियादेशस्य राष्ट्रपति अभवत्।

जन्मदिवसाः

१८६४ – कामिनी राय – प्रसिद्धा बंगाली कवयित्री, सामाजिकसेविका, नारीवादी च।

१८८८ – पेरीन बेन – आरम्भे क्रान्तिकारी, अनन्तरं गांधी-अनुयायिनी।

१८९४ – अकबर हयद्री – भारतीयप्रशासकः, राजनीतिज्ञः च।

१९०८ – आत्माराम – प्रसिद्धः वैज्ञानिकः।

१९११ – विजय मर्चण्ट – प्रसिद्धः भारतीय क्रिकेटखेलाडी।

१९१९ – विजयाराजे सिंधिया – भारतीयजनतादलस्य प्रसिद्धा नेत्री।

१९३५ – शिवराज पाटील – प्रसिद्धः राजनीतिज्ञः, पंजाबराज्यस्य राज्यपालः, पूर्वलोकसभाध्यक्षः।

१९३८ – निदा फाज़ली – प्रसिद्धः उर्दू-कवि, गीतकारः च।

१९४३ – शिवनाथ मिश्र – प्रसिद्धः सितारवादकः।

१९६३ – शिवकुमारः ‘बिलगरामी’ – समकालीनः गीतकारः गजलकारः च।

१९८० – किरण मिश्रा – समाजशास्त्रज्ञा।

निधनम्

१९६७ – डॉ. राममनोहर लोहियः – भारतीयस्वातन्त्र्यसेनानी।

१९९३ – पी. वेंकटसुब्बैयः – बिहार-कर्णाटकयोः राज्यपालः।

महत्त्वपूर्णदिवसाः

विश्वडाकदिवसः (सप्ताह)।

राष्ट्रियविधिकसहायदिवसः (सप्ताह)।

कोलम्बसदिवसः।

हिन्दुस्थान समाचार