सांबायाम् अंताराष्ट्रिय सीमायां लग्नानां अग्रिम ग्रामाणाम् उपरि दृष्टे द्वे पाकिस्तानी ड्रोन, परिशीलनाभियानम् आरब्धम्
सांबा, 11 अक्टूबरमासः (हि.स.)।जम्मू-संभागस्य सांबा-जिलायां अन्ताराष्ट्रियसीम्नः समीपे स्थितेषु अग्रिमग्रामेषु द्वयोः पाकिस्तानी-ड्रोनयोः आकाशे विचरणं दृष्ट्वा सुरक्षा-बलेन अन्वेषण-कार्यक्रमः आरभ्यते। एतत् शनिवासरे अधिकारिभिः सूचितम्। अधिकारिभिः उक
सांबा में अंतरराष्ट्रीय सीमा से लगे अग्रिम गांवों के ऊपर देखे गए दो पाकिस्तानी ड्रोन, तलाशी अभियान शुरू


सांबा, 11 अक्टूबरमासः (हि.स.)।जम्मू-संभागस्य सांबा-जिलायां अन्ताराष्ट्रियसीम्नः समीपे स्थितेषु अग्रिमग्रामेषु द्वयोः पाकिस्तानी-ड्रोनयोः आकाशे विचरणं दृष्ट्वा सुरक्षा-बलेन अन्वेषण-कार्यक्रमः आरभ्यते। एतत् शनिवासरे अधिकारिभिः सूचितम्।

अधिकारिभिः उक्तं यत्, ड्रोनः शुक्रवासरे रात्र्यां विलम्बे घग्वाल्-क्षेत्रस्य चल्लियाडी-ग्रामे तथा रामगढ्-क्षेत्रस्य चमलियाल-ग्रामे दृष्टाः। सीमा-सुरक्षाबलम् उभयोः क्षेत्रयोः घेराबन्धनं कृतवती, शनिवासरे प्रातः पुलिस्-सहाय्येन अन्वेषण-कार्यक्रमम् आरब्धम् यत् सीमायाः अत्र पार्श्वे किञ्चन अस्त्रं वा व्यशनद्रव्यं न पतितम् इत्यस्मिन सुनिश्चितम्।अधिकारिभिः सूचितम् यत्, अन्तिम-रिपोर्ट् प्राप्यन्तरं अन्वेषण-कार्यक्रमः प्रवर्तमानः आसीत्।

--------

हिन्दुस्थान समाचार