Enter your Email Address to subscribe to our newsletters
पानीपतम्, 11 अक्टूबरमासः (हि.स.)।हरियाणायाः पानीपत-जिलायाः भोड़वाल-माजरी-स्थानकाले ३१ अक्टूबरतः ३ नवम्बरपर्यन्तं ७८तमं वार्षिकं निरंकारी-संत-समागमं आयोज्यते। लक्षलक्षशः संख्यकानां श्रद्धालूनाम् आगमनं दृष्ट्वा रेलमार्गे विशेष-सज्जा आरभ्यते।
भोड़वाल-माजरी-स्थानके ६ अक्टूबरतः ७ नवम्बरपर्यन्तं ३४ एक्सप्रेस-रेलयानानां निमेषद्वयं अस्थायी-स्थानकं प्रदत्तम्। स्टेशन-अधीक्षकः रमेशचन्द्रः सूचितवान् यत्, समागमाय सम्पूर्णं रेलमार्गस्य ध्यानं प्रदत्तं भविष्यति। समागमे अनेके कर्मचारिणः स्थानकपरिसरे नियुक्तिं कुर्वन्ति। तत्र GRP-RPF इत्यादीनां अतिरिक्त-जवानाः निगराणी-कर्तव्ये नियुक्ताः स्युः।
समागमे रेलयानानां द्वारा आगतं श्रद्धालूनाम् सम्पूर्णं ध्यानं स्थाप्यते। पूर्वं श्रद्धालूनः पानीपत अथवा समालखा-स्थानके उतर्य आयोजनोपस्थितिं गच्छन्ति स्म, यस्मात् यात्रायाम् कष्टं जाता, भीड़-जामः च सृष्टः। अद्य भोड़वाल-माजरी-स्थानके अस्थायी-ठहरावेन यात्रा सुविधाजनकं भविष्यति, श्रद्धालुभ्यः राहतिः लभ्यते।
संत-निरंकारी-समित्या आयोज्यते चतुर्दिनीयं समागमं, यत्र देश-विदेशात् लक्षलक्षशश्श्रद्धालवः सम्मेलिष्यन्ति। समागमाय पंडालं, जलव्यवस्था, पार्किंग् सुरक्षा च समित्या विशेषतः व्यवस्थितं। आयोजनोपस्थितस्य सचिवः जोगिन्दरः सुखीजा सूचितवन्तः यत् उत्तर-पश्चिम-रेल्वे संस्थया श्रद्धालूनां सुविधायै अनेकाणि अस्थायी-स्थानकानि सुनिश्चितानि।
पानीपत-स्थानक-अधीक्षकः रमेशचन्द्रः अवदत् यत् सुरक्षा, स्वच्छता यात्रिनां सुविधा च विशेषतः व्यवस्थिताः। स्टेशनपरिसरं आयोजनोपस्थितेः च मध्ये शटल-सेवायाः व्यवस्था च क्रियते, यतः श्रद्धालूनां किञ्चिदपि कष्टं नास्ति।
अस्मिन् समागमे जम्मू-तवी-अजमेर-एक्सप्रेस, बांद्रा-टर्मिनस-चण्डीगढ़-एक्सप्रेस, जम्मू-मेल्, मूरी-एक्सप्रेस्, संबलपुर्-एक्सप्रेस्, माल्वा-एक्सप्रेस्, झेलम-एक्सप्रेस् तथा सचखंड-एक्सप्रेस रेलयानानि सम्मिलितानि स्युः।
---------------
हिन्दुस्थान समाचार