देशे आपातकालम् आनीतवद्भिः सह समुत्थिता सपा - ब्रजेशपाठकः
लखनऊ,11 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठक इत्यनेन उक्तं यत् समाजवादी–पक्षः (सपा) आद्यापि लोकतन्त्रविरोधी एव अस्ति। अद्य तु सः तैः सह स्थितवान् ये राष्ट्रे आपत्कालं प्रवर्तितवन्तः।ते अवदन् — यः कांग्रेस्–नामकः पक्षः आपत्क
ब्रजेश पाठक उप मुख्यमंत्री


लखनऊ,11 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठक इत्यनेन उक्तं यत् समाजवादी–पक्षः (सपा) आद्यापि लोकतन्त्रविरोधी एव अस्ति। अद्य तु सः तैः सह स्थितवान् ये राष्ट्रे आपत्कालं प्रवर्तितवन्तः।ते अवदन् — यः कांग्रेस्–नामकः पक्षः आपत्कालं प्रवर्तितवान्, अद्य सपा तेन सह कन्धे कन्धं स्थाप्य सहकार्यं करोति। एकस्मिन् पार्श्वे लोकनायकं जयप्रकाशं नारायणं कारागारपाशे स्थापयित्वा तस्य उत्पीडनं कृतवन्तः, तैः सह तु राजनैतिकं गठबन्धनं कुर्वन्ति; अपरस्मिन् पार्श्वे तस्य प्रतिमायाः समीपे माल्यर्पणं कुर्वन्ति — एषः ढोंगः इति।

ते उक्तवन्तः यत् प्रदेशस्य देशस्य च जनाः सर्वे जानन्ति — युष्माकं लोकतन्त्रे न किंचन सम्बन्धः, भवन्तः संविधानविरोधिनः एव। भवन्तः केवलं विधिविरोधिनः क्रियाः कुर्वन्तः सञ्चारमाध्यमेषु प्रसिद्धिं लब्धुमिच्छन्ति।

ब्रजेश पाठक उक्तवन्तः — अद्य जयप्रकाश–जयंतीं सर्वत्र भारतीय–जनता–पक्षः (भा.ज.पा.) एव आचरति। आपत्कालकाले सर्वाधिकाः कार्यकर्तारः भा.ज.पा.–पक्षस्यैव कारागारेषु निरुद्धाः आसन्।

ते पुनरूक्तवन्तो यद्भवन्तः अपि चिन्तयेयुः यतः यस्मात् आन्दोलनात् भवतः पक्षः उत्पन्नः, तस्य आन्दोलनस्य कार्यकर्तारः अपि तस्मिन् काले कारागारेषु आसन्, परन्तु अद्य त एव कांग्रेस्–पक्षेण सह गलबहियः कुर्वन्ति।

------------

हिन्दुस्थान समाचार