Enter your Email Address to subscribe to our newsletters
नवदेहली, 11 अक्टूबरमासः (हि.स.)। गुरुगोविन्दसिंह-इन्द्रप्रस्थविश्वविद्यालयस्य (आईपीयू) आयुर्विज्ञानकार्यक्रमे — एम्.बी.बी.एस् (संकेतः 103) तथा परिचारिकाविज्ञानकार्यक्रमे — बी.एस्.सी. (ऑनर्स्) नर्सिङ् (संकेतः 115) इत्येतयोः प्रवेशार्थं तृतीयपर्यायस्य परामर्शप्रक्रियायै १२ अक्टूबरपर्यन्तम् ऑनलाइन-पञ्जीकरणं कर्तुं शक्यते।
एतयोः कार्यक्रमयोः प्रवेशार्थं ये अभ्यर्थिनः २५०० रूप्यकाणि आवेदनशुल्करूपेण समर्प्य पञ्जीकरणं कृतवन्तः, ते आवेदनप्रपत्रेषु क्षेत्रम्, वर्गः, श्रेणी इत्यादिषु सम्बन्धिनि परिवर्तनानि अपि द्वादश अक्टूबरपर्यन्तं कर्तुं शक्नुवन्ति।
एतस्मिन् अवधौ नीट् यू.जी. श्रेणी-पत्रम्, शैक्षणिकप्रमाणपत्राणि, आरक्षणसम्बद्धप्रमाणपत्राणि च अपि प्रपत्रेषु सह द्वादश अक्टूबरपर्यन्तम् अपलोड् कर्तुं शक्यन्ते।
एतयोः कार्यक्रमयोः विकल्पचयनं अपि द्वादश अक्टूबरपर्यन्तं कर्तुं शक्यते।
एतयोः कार्यक्रमयोः प्रवेशार्थं आयोजितायाः तस्याः तृतीयायाः ऑनलाइन-परामर्शप्रक्रियायाः परिणामः त्रयोदश अक्टूबरदिनाङ्के प्रकाशितः भविष्यति।
एतयोः कार्यक्रमयोः परामर्शफलप्रकाशनात् परं ये समयसारिणी (शेड्यूल्) अस्ति, सा विश्वविद्यालयस्य वेबसाइटे उपलब्धा अस्ति।
विस्तृता सूचना विश्वविद्यालयस्य उभययोः वेबसाइटयोः अपि उपलभ्यते।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता