आरएसएस इत्यस्य 100 वर्षेषु पूर्णेषु प्रयुज्यते स्मारकमुद्रा पत्रालयचिटिका अधुना ऑनलाइनरूपेण उपलब्धे
कोलकाता, 11 अक्टूबरमासः (हि. स.)।राष्ट्रियस्वयंसेवकसंघस्य (आर.एस्.एस्.) स्थापनेः शतवार्षिकोत्सवस्य अवसरं प्रति भारतसर्कारेण विशेषस्मारकमुद्रा विशेषेण च पत्रालयचिटिका प्रकाशिते। कोलकाता–टकसालेन निर्मितानि एतानि स्मारकनाणकानि अधुना सर्वकारी–जालपुटे (
संघ के शताब्दी वर्ष सिक्के


कोलकाता, 11 अक्टूबरमासः (हि. स.)।राष्ट्रियस्वयंसेवकसंघस्य (आर.एस्.एस्.) स्थापनेः शतवार्षिकोत्सवस्य अवसरं प्रति भारतसर्कारेण विशेषस्मारकमुद्रा विशेषेण च पत्रालयचिटिका प्रकाशिते। कोलकाता–टकसालेन निर्मितानि एतानि स्मारकनाणकानि अधुना सर्वकारी–जालपुटे (https://indiagovtmint.in/hi/product-category/kolkata-mint/) इत्यत्र ऑनलाइन–क्रये उपलभ्यानि सन्ति। कोलकाटाटकसालस्य वरिष्ठाधिकारिणा शनिवासरे एतत् पुष्टीकृतं यत् वित्तमन्त्रालयस्य आदेशेन एतानि नाणकानि जालपुटे स्थाप्य ऑनलाइन–विक्रये सुलभानि कृतानि।

तस्य वचनेन एते नाणकाः संघस्य शताब्दीय–सेवायाः, ऐक्यस्य, समर्पणस्य च प्रतीकत्वेन समर्पिताः। स्मारकनाणक–डाकटिकटद्वयस्य माध्यमेन सर्कारेण तस्मै संस्थानाय श्रद्धाञ्जलिः अर्पिता या संस्थया भारतस्य सामाजिक–सांस्कृतिकजीवनम् अत्यन्तं प्रभावितम्।

एतानि स्मारकनाणकानि विशेषतः संघस्य विरासतं योगदानं च सम्मानयितुं निर्मितानि। सहैव प्रकाशितानि डाकटिकटानि देशस्य सर्वेषां फिलेटली–कार्यालयेभ्यः लभ्यन्ते। अस्य सरकारी–पहलस्य देशव्यापि प्रशंसा अभवत्। अनेके जनाः इदं संघस्य राष्ट्रनिर्माणे योगदानस्य योग्यां श्रद्धाञ्जलिं मन्यन्ते।

पश्चिमबङ्गे संघ–सम्बद्धः वरिष्ठः पदाधिकारी उक्तवान् यत् अस्य प्रयासस्य दीर्घकालं प्रतीक्षा आसीत्, यतः यदा डाकटिकट–नाणकद्वयं प्रकाशितं तदानीं देशस्य स्वयंसेवकाः सामान्यजनाश्च तानि संग्रहीतुं उत्साहिताः आसन्। अधुना तानि सहजतया क्रेतुं शक्यन्ते।

राष्ट्रिय–स्वयंसेवक–संघस्य स्थापना वर्षे 1925 तमे डॉ॰ केशवबलिराम–हेडगेवार–महाभागेन कृताऽभूत्। गतशताब्द्यां संस्थया समाज–सेवा, शिक्षा, आपदाशमनम्, राष्ट्रीय–ऐक्यं च क्षेत्रेषु उल्लेखनीयं कार्यं कृतम्। विजयदशम्याः पूर्वदिने संघस्य शताब्दी–समारोह–अवसरे विशेषः कार्यक्रमः आयोजितः, यस्मिन् संघस्य उच्चपदस्थाः अधिकारीणः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना च सहभागः कृतः। तस्मिन्नेव समये एतानि स्मारक–नाणक–डाकटिकट–द्वयं प्रकाशितम्। संग्रहकारिणां सामान्यजनानां च मध्ये एते सीमित–संस्करण–वाले नाणक–टिकट–द्वयं प्रति तीव्रं आकर्षणं दृश्यते।

हिन्दुस्थान समाचार