Enter your Email Address to subscribe to our newsletters
वाराणसीनगरम्, 11 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य (आर.एस.एस.) शताब्दवर्षे शुक्रवारदिनाङ्के संघस्य काश्याः दक्षिणभागे शिवालाशाखा रत्नाकर-उद्याने विजयादशमी उत्सवः च पथसञ्चलनकार्यक्रमः च आयोज्यत। कार्यक्रमस्य आरम्भे मञ्चे स्थितानाम् अतिथीनां द्वारा शस्त्रपूजनं कृतम्। अमृतवचनस्य, बसन्तस्य, एकगीतस्य च प्रस्तुति अभवत्।
ततः कार्यक्रमस्य मुख्यातिथिः काञ्चीकामकोटिपीठस्य प्रबन्धकः सुब्रमण्यममणिः संघस्य स्थापना च व्यक्तिनिर्माणं च अवदत्। वक्ता विभागप्रचारकः नितिनः संघस्य शताब्दवर्षयात्रायाः उल्लेखं कृतवान्। तेन उक्तम् — संघः व्यक्तिनिर्माणं करोति। संघस्वयंसेवकाः सामाजिकजीवनस्य प्रत्यक्षे प्रतिक्षेत्रे सेवा भावेन कर्म कुर्वन्ति। सः संघस्य स्थापना आवश्यकतां च उद्देश्यं च अपि व्याख्यातवान्। समाजे च स्वयंसेवकैः स्वजीवने पञ्चपरिवर्तनान् आचरितुम् आह्वानं कृतम्।
सः उक्तवान् — राष्ट्रस्य परमवैभवाय पञ्चपरिवर्तनस्य अन्तर्गतं सर्वेऽस्माकं प्रतिदिनजीवने सामाजिकसमरसता, परिवारप्रबोधनं, पर्यावरणअनुकूलजीवनशैलीं, स्वदेशीयं च अंगीकर्तव्यम्, नागरिककर्तव्याणि च पालनं कर्तव्यम्। ततः रत्नाकर-उद्यानात् स्वयंसेवकैः उत्साहपूर्वकम् अनुशासनपूर्वकं च पूर्णगणवेषेण पथसञ्चलनम् आयोज्यत। गणवेषे पदतालं कुर्वन्तः स्वयंसेवकान् पश्यितुं जनाः मार्गपरिधौ सङकुलिताः आसन्।
पथसञ्चलनं रत्नाकर-उद्यानात् सोनारपुराचौराहा, हरिश्चन्द्रघाटरोडः च माताआनन्दमयीहॉस्पिटलमार्गेण भदैनीं गत्वा पुनः रत्नाकर-उद्याने समाप्तम्। पथसञ्चलने बालात् प्रौढस्वयंसेवकाः सर्वे सम्मिलिताः।
उल्लेखनीयम् — शिवालाशाखा १९६० तः स्थापिता अस्ति। विजयादशमी उत्सवे शताधिकस्वयंसेवकाः भागं गृहीत्वा उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता