Enter your Email Address to subscribe to our newsletters
- अजीतकुमारः च छोटकूसेनः व्यक्तिगत-क्रीडापदकं जितवन्तौ।
प्रयागराजः, 11 अक्टूबरमासः (हि.स.)। विद्याभारती-संबद्ध काशीप्रांतस्य रानीरेवतीदेवीसरस्वतीविद्या निकेतनइंटरमहाविद्यालये राजापुरेण छात्राः (भ्रातृ-भगिन्यः) भानीदेवीगोयलसरस्वतीविद्या मंदिर इंटर महाविद्यालये, झाँसीमध्ये ५–९ अक्टूबर् २०२५ मध्ये सम्पन्न ३६तमे क्षेत्रीयक्रीडासम्मेलनं मध्ये १८ स्वर्णपदकानि, ३ रजतपदकानि च १ कांस्यपदकं च लब्ध्वा, समग्रेण २२ पदकानि प्राप्य सर्वश्रेष्ठस्थानं साधितवन्तः। एतस्मिन् विजयेन विद्यालयपरिवारं सहिकाशी प्रांतं गौरवान्वितं कृतम्।
विद्यालयस्य मीडिया प्रभारी तथा संगीताचार्य मनोज गुप्तेन सूचितं यत्, छात्राणां अभूतपूर्वसफलतायै विद्यालयस्य प्रधानाचार्यः बांके बिहारीपाण्डेयः, शनिवासरे वन्दना सभायाम् समस्त विजयी छात्रान्, तेषां क्रीडाचार्येभ्यः—विमल चन्द्र दुबे च संतोष कुमार तिवारी च—अंगवस्त्रम् स्मृतिचिन्हं च प्रदत्त्वा सम्मानितवन्तः। तेषां च शुभकामनाः दत्ताः, ये ३१ अक्टूबर्–४ नवम्बर् २०२५ मध्ये बंगलूरु, हासनस्थाने आयोज्यमाने राष्ट्रिय क्रीडासम्मेलनं मध्ये श्रेष्ठस्थानं प्राप्स्यन्ति। अत्र भैया अजीत कुमारः तथा छोटकू सेनः व्यक्तिगतच्याम्पियनशिप् अर्जितवन्तौ।
मनोज गुप्तेन वदितं यत्, अतिथीनाम् अन्तर्गत उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः, कैबिनेट मन्त्री जलशक्ति स्वतंत्र देव सिंहः, क्रीड़ा तथा युवा कल्याण राज्य मन्त्री गिरिश चन्द्र यादवः, क्षेत्रीय संगठन मन्त्री पूर्वी उत्तर प्रदेश हेमचन्द्रः, मन्त्री विद्या भारती सौरभ मालवीयः, प्रांतीय संगठन मन्त्री डॉ. राम मनोहरः, क्षेत्रीय क्रीडासंयोजकः जगदीश सिंहः, प्रांतीय क्रीडासंयोजकः अजीत सिंहः, सह-प्रांतीय क्रीडासंयोजकः विमल चन्द्र दुबे, प्रदेश निरीक्षकः, संभाग निरीक्षकः रजनीशः तथा प्रधानाचार्यगणः प्रमुखं स्थानं धारितवन्तः। वन्दना सभायाः कार्यक्रमस्य संचालनं वरिष्ठ आचार्यः सत्य प्रकाश पाण्डेयः कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता