Enter your Email Address to subscribe to our newsletters
मण्डीनगरम्, 11 अक्टूबरमासः (हि.स.)। मण्डीजनपदस्य थलटुखोड़स्थे सोसाइटी फॉर रूरल डेवलपमेंट एंड एक्शन नामक संस्थायाः द्वारा आपदापीडितेषु आर्थिकसहायता राशि वितरीताऽभवत्। वर्षे २०२४–२०२५ हर्षरिन्यासेन हिमाचलप्रदेशे अनेकेषु स्थलेषु प्रचण्डवृष्टयाः परिणामतः जनानां जीवसंपत्तौ महती हानिः जाताऽस्ति। अस्य हान्याः आंशिकप्रतिपूर्त्यर्थं संस्थया आर्थिकसहायता राशि नियोजिता।
संस्थायाः निदेशकः अमरसिंह कौंडलः अवदत् यत् मण्डीजनपदस्य सदरविकासखण्डे ग्रामपञ्चायते कटौला मध्ये अस्य वर्षार्द्रतेः कारणेन समीपतया षोडश (१६) कुलानां गृहाणि पूर्णतः क्षतिग्रस्तानि जातानि। एते परिवाराः वर्तमानकाले भाटकगृहेषु वसन्ति। सोसाइटी फॉर रूरल डेवलपमेंट एंड एक्शन, थलटूखोड़, आंशिकप्रतिपूर्त्यर्थं एकलाखषष्ट्यधिकसहस्राणि (१,६०,०००) रूप्यकाणि अवग्रहपत्रेण प्रभावितेषु वित्तकोषेषु हस्तांतरितानि।
सः अपि अवदत् — एस.आर.डी.ए. थलटूखोड़ एषः प्रकारः कार्यः पुरतः कुर्वन्ती अस्ति। वर्षे २०२४ मध्ये चौहारघाटी ग्रामपञ्चायते धमच्यानग्रामे राजमनमध्ये बादलफटनेन जाते जलप्लावने १० जनानां प्राणाः हृताः, पञ्च जनानां गृहेषु अपि ध्वंसः अभवत्। एतेषां जनानां पञ्चसप्ततिसहस्र (७५,०००) रूप्यकाणि आर्थिकसहायता राशि अवग्रहपत्रेण तेषां वित्तकोषेषु हस्तांतरितानि।
सः अवदत् यत् सहायता राशि प्रत्यक्षे प्रभावितेषु प्राप्तवति इति सुनिश्चितुं संस्थायाः कर्मकराः सोबरदत्तः, राजूरामः, आरतीठाकुरः, प्रधानः, उपप्रधानः, वार्डसदस्याः ग्रामपञ्चायते कटौला, पटवारी कटौला, तहसीलकर्मचारी कटौला, कनिष्ठअभियन्ता सोहनसिंह जलशक्तिदेवस्थानस्य कटौला इत्यादीनां विशेषसहयोगः आसीत्।
संस्था अन्येषु मण्डीजनपदस्य भागेषु जलप्लावनजातपीडितेषु परिवारेषु अपि सहायता राशि वितरणाय प्रयासं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता