Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 11 अक्टूबरमासः (हि.स.)। अहरौरा नगरस्य कन्या प्रांजलिशर्मायाः कृत्येन पुनः जिल्हायाः नाम गौरवान्वितं जातम्। “बैचलर् ऑफ् फिजिकल् एजुकेशन् एण्ड् स्पोर्ट्स्” इत्यस्य 2025 वर्षे परीक्षाे प्रथमस्थानं प्राप्त्यै प्रांजलिशर्मायै सोमवासरे उत्तरप्रदेशस्य राज्यपालः च कुलाधिपतिः च आनंदीबेन पटेलमहाभागायाः कुलपतिसुवर्णपदकेन सम्मानितव्या। अयं सम्मानः डॉ. राममनोहर् लोहिया अवध् विश्वविद्यालये, अयोध्यायां, आयोज्ये 30तमे दीक्षान्तसमारोहे प्रदास्यते।
अहरौरा कसरहट्टीबजारनिवासी अनिलकुमार शर्मायाः कन्या प्रांजलि शर्मा वर्तमानकाले डॉ. राममनोहर् लोहिया अवध् विश्वविद्यालयात् शिक्षां गृहीत्वा अध्यवसति। सा केवलं शिक्षायामात्रं न, अपि तु क्रीडाजगत् मध्ये अपि उल्लेखनीयसिद्धयः प्राप्तवती। शटलररूपेण प्रांजलि अन्तरविश्वविद्यालयीय, अन्तरमहाविद्यालयीय, राज्यस्तरीय च राष्ट्रीयस्तरीय बैडमिन्टन-प्रतियोगितासु (हैदराबाद्, विशाखापट्टणम्, अलीगढ़्, हापुर्, इलाहाबाद्, लखनऊ इत्यादिषु) उत्कृष्टं प्रदर्शनं कृत्वा अनेकानि पदकानि अर्जितवती।
सा अन्तरराष्ट्रीयक्रीडकुशलः पुलेला गोपीचन्दस्य नोएडा अकादमी तथा चेतन आनंदस्य हैदराबाद अकादमीमध्ये विशेषं प्रशिक्षणं अपितं प्राप्नोति। प्रांजल्याः कुलस्य परिचयः अपि समाजसेवायै सम्बद्धः। तस्याः पितामहः स्वर्गीय मेवालाल विश्वकर्मा जीवने समाजसेवायां उदाहरणं स्थापयित्वा “देहदानं” कृतवान्। तस्याः निधनानन्तरं प्रांजल्याः मातामही अपि देहदानं कृत्वा एषा परम्परा अनुवर्तिता। प्रांजल्याः अयम् उपलब्ध्यै नगरवासिनः हर्षं व्यक्त्य कृते तस्या हार्दिकम् अभिनन्दनं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता