सिलचरे असम साहित्य सभायाः तृतीय कार्यनिर्वाहकं पूर्णं सत्रम् अद्यारभ्य आरब्धम्
कछारः (असमः), 11 अक्टूबरमासः (हि.स.)।असमसाहित्यसभा-तृतीयः कार्यनिर्वाहकः पूर्णसत्रः अद्य कछार-जिलायाः मुख्यालय-नगर-सिलचरमध्ये द्विदिनीयकार्यक्रमैः सह आरभितः। अस्य पूर्णसत्रस्य आयोजनं सिलचरस्थिते बङ्गभवने कृतम्। साहित्यसभा-सिलचर-शाखायाः कार्यालय-प्
सिलचरे असम साहित्य सभायाः तृतीय कार्यनिर्वाहकं पूर्णं सत्रम् अद्यारभ्य आरब्धम्


कछारः (असमः), 11 अक्टूबरमासः (हि.स.)।असमसाहित्यसभा-तृतीयः कार्यनिर्वाहकः पूर्णसत्रः अद्य कछार-जिलायाः मुख्यालय-नगर-सिलचरमध्ये द्विदिनीयकार्यक्रमैः सह आरभितः। अस्य पूर्णसत्रस्य आयोजनं सिलचरस्थिते बङ्गभवने कृतम्।

साहित्यसभा-सिलचर-शाखायाः कार्यालय-प्राङ्गणे शनिवासरे प्रातःकाले ध्वजारोहणेन सह सत्रस्य शुभारम्भः कृतः। असमसाहित्यसभावरिष्ठसदस्यानां उपस्थितौ, कछार-जिला-साहित्यसभा-अध्यक्षः डॉ. योगेश्वर बर्मन ध्वजारोहणं कृतवान्।

कार्यक्रमे असमसाहित्यस्य प्रधानसचिवः देवजीत् बोरा इत्यादयः पर्याप्तं विषयविशेषज्ञाः च उपस्थिताः आसन्। उल्लेखनीयम् यत्, असमसाहित्यसभा राज्ये स्थानीयसंस्कृति-संस्कृतेः संरक्षणे विशेषं योगदानं करोति। अस्याः कारणेन राज्ये जनेषु विशेषः अनुरागः दृष्टः भवति।

-------------------

हिन्दुस्थान समाचार