सोनिया गांधी आईपीएस अधिकारिणो वाई पूरनस्य आत्महत्यायां प्रकटीकृतवती शोकम्
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)।कांग्रेससंसदीयदलस्य अध्यक्षा सोनिया गाँधी हरियाणाराज्यस्य वरिष्ठः आईपीएस्-अधिकारी वाई पूरणकुमारस्य आत्महत्यावृत्तान्तं ज्ञात्वा शोकपत्रं लिखित्वा संवेदना व्यक्तवती। सा दिवंगतस्य अधिकाऱ्याः पत्नीम्, आईएएस्-अधिकाऱ्या
सोनिया गांधी (फाइल फोटो)


नव दिल्ली, 11 अक्टूबरमासः (हि.स.)।कांग्रेससंसदीयदलस्य अध्यक्षा सोनिया गाँधी हरियाणाराज्यस्य वरिष्ठः आईपीएस्-अधिकारी वाई पूरणकुमारस्य आत्महत्यावृत्तान्तं ज्ञात्वा शोकपत्रं लिखित्वा संवेदना व्यक्तवती। सा दिवंगतस्य अधिकाऱ्याः पत्नीम्, आईएएस्-अधिकाऱ्यां अमनीत् पी. कुमारां प्रति पत्रं प्रेष्य शोकं प्रकटवती।

स्वपत्रे सोनियागान्धी लिखितवती यत् — “वाई पूरणकुमारस्य आत्महत्या अत्यन्तं दुःखदं मनःकम्पकारकं च घटनाम् अस्ति। अस्मिन् कठिनसमीरे अहं स्वयं च समग्रदेशः च अमनीत्कुमारां तस्य परिवारं च सह आस्थाय स्थिताः स्मः।”

सा अवदत् यत्, वाई पूरणकुमारस्य निधनम् अस्मान् नित्यं स्मारयिष्यति यत्, अस्माकं पुलिस्बले मनोवैज्ञानिकाः व्यवसायिकाश्च गम्भीराः चुनौतीः सन्ति। ताभ्यः निवारणार्थं संवेदनशीलदृष्टिकोणः संस्थागतसहयोगश्च आवश्यकौ स्तः।

उल्लेखनीयम् यत् तेलङ्गानासैनिकच्छात्राणां २००१-समूहे अन्तर्गतः आईपीएस्-अधिकारी वाई पूरणकुमारः इदानीं काले आत्महत्यां कृतवान्। अस्य विषयस्य अन्वेषणं सम्प्रति प्रवर्तमानम् अस्ति।

-------------

हिन्दुस्थान समाचार