Enter your Email Address to subscribe to our newsletters
जयपुरम्, 11 अक्टूबरमासः (हि.स.)। बालिकानां शिक्षा च रोजगारम् मुख्यमंत्री भजनलाल शर्मा कृते सर्वोच्च प्राथमिकतानां मध्ये एवास्ति। मुख्यमंत्रेः अस्यैव दृष्टेः अनुसारं जनजातिक्षेत्रीयविकासविभागेन जनजातिवर्गस्य बालिकानां कॅरियरनिर्माणस्य कृते महत्वपूर्णं पादक्रमं आरब्धम्।
विभागेन आई.आई.टी., जे.ई.ई., नीट परीक्षा—२०२६च अन्य प्रतियोगी परीक्षायाः अध्ययनार्थ जनजाति वर्गस्य छात्राणां कृते जयपुरे स्थिते जनजाति भवने सञ्चालिते शिक्षा-कौशल प्रशिक्षणम् तथा प्रशिक्षणकेन्द्रे निःशुल्कं आवासं भोजनं च प्रस्थापितम्, यथा ताः सम्पूर्णमनसः परीक्षा-तैयारीस्मिन निवेशयितुं शक्नुवन्ति।
जनजातिक्षेत्रीयविकासविभागस्य आयुक्तः कन्हैयालाल स्वामी अवदत् – अस्य योजनायाः लाभं इच्छन्त्या बालिका केवलं तदा प्राप्स्यति यदा सा मुख्यमंत्री अनुप्रतिकोचिंग योजना मध्ये चयनिता स्यात् तथा सा २०२६ तमे वर्षे आयोज्यमानायां आई.आई.टी., जे.ई.ई. अथवा नीट अथवा अन्य प्रतियोगी परीक्षायाम् अध्ययनं कुर्वति।
शिक्षा-कौशल प्रशिक्षणम् एवं प्रशिक्षणकेन्द्रे प्रवेशाय सामान्यः मार्गदर्शनः तथा नियमाः–
छात्राः यदि जयपुर लमुख्यालये निवसन्ति न स्यु:। छात्राणां माता-पितरः आयकरदाता न स्यु:। जयपुरमुख्यालयस्य २० कि.मी. परिधौ स्वस्य गृहस्य अस्तित्वं न स्यात्। बी.पी.एल. परिवारस्य, दिव्यांग, अनाथ बालिका वा विधवा मातृकानां पुत्र्यः प्रवेशे प्राथमिकता। कौशलविकास प्रशिक्षणातिरिक्ते अन्य प्रशिक्षणकार्यक्रमेषु प्रवेशाय केवलं मुख्यमंत्री अनुप्रतिकोचिंग योजना मध्ये चयनिता छात्राणां प्रवेशः।
अथ योग्यता आधारः –
आई.आई.टी., जे.ई.ई., नीट परीक्षायाः प्रवेशाय १०वीं परीक्षा अङ्काः। अन्य प्रतियोगी परीक्षायाः प्रवेशाय स्नातकस्तरीय अङ्काः।
बहुउद्देशीय छात्रावासे प्रवेशाय –
मुख्यमंत्री अनुप्रतिकोचिंगयोजना मध्ये चयनिता छात्राणां आई.आई.टी., जे.ई.ई., नीट कोचिंगमध्ये प्रवेशः प्राथमिकता।
द्विवार्षिक प्रवेशः। शेषासनानि अन्य प्रतियोगी परीक्षासिद्धताछात्राणां कृते।
परीक्षा असफलतानंतर पुनः प्रवेशाय विचारः संभवः।
अन्यनियमाः –
एकस्मिन् परिवारे अधिकतमं २ छात्राः। चतुर्थ श्रेणी कर्मचरिणः अथवा समकक्षे अन्य सर्वकारी कर्मचरिणः सन्तान वा अन्य सर्व कर्मचारी सन्तानप्रवेशाय अयोग्यः।
छात्रावासे ७०% सीटा: अनुसूचित क्षेत्रीय छात्राणां कृते, २५% अननुसूचित क्षेत्रीय, ५% सहरिया क्षेत्रीय छात्राणां कृते। अनुसूचित/सहरिया क्षेत्रीय आरक्षित स्थानानि: अवैध-अनुसूचित क्षेत्रे न पूरयन्ते।
ऑनलाइन आवेदनप्रक्रिया
तिथि: ११ अक्टूबर–२२ अक्टूबर
विभागीय जालपृष्ठम्: [http://nd.rajasthan.gov.in](http://nd.rajasthan.gov.in) – Apply for Residential Facilities at Center of Excellence (Multipurpose Girls Hostel) Jaipur for IIT-JEE/NEET Exam 2026 & Other Competitive Exam
अथवा Citizen SSO ID द्वारा Hostel and Scheme Monitoring System.।
एवं राज्य सर्वकारेण जनजातिबालिकानां शिक्षा च प्रतियोगी परीक्षायाम् सफलता सुनिश्चितयितुं व्यापकं व्यवस्थां आरब्धा।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता