बामपंथी सर्वकाराः सनातन संस्थानानि लुंठयितुं भ्रष्टाचारस्य निर्मितं केंद्रम् - तरुणचुगः
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)। सबरीमाला मन्दिरे सुवर्णं चोरीप्रकरणे भारतीयजनता-पक्षः केरलस्य शासनम् अभिप्रहार्यति। भाजपा उक्तवती यत् वामपन्थिनः सरकाराः सनातनसंस्थानेषु लोभकार्यम् आरब्धवन्तः। अस्य प्रकरणस्य संदर्भे भाजपा-महासचिवः तरुणः चुग् उक्त
भाजपा महासचिव तरुण चुग


नव दिल्ली, 11 अक्टूबरमासः (हि.स.)। सबरीमाला मन्दिरे सुवर्णं चोरीप्रकरणे भारतीयजनता-पक्षः केरलस्य शासनम् अभिप्रहार्यति। भाजपा उक्तवती यत् वामपन्थिनः सरकाराः सनातनसंस्थानेषु लोभकार्यम् आरब्धवन्तः। अस्य प्रकरणस्य संदर्भे भाजपा-महासचिवः तरुणः चुग् उक्तवान् – “देशस्य प्रचलितेषु मन्दिरेषु एकस्मिन् पवित्रे सबरीमाला-मन्दिरे एवम् सुवर्णं लब्धं शर्मनाकं। शीघ्रं निष्पक्ष जाँचो भविष्यति, दोषिनः द्रुतं पृष्टव्याः। भक्तानां आस्थायाः अपमानं असह्यम्।”

शनिवासरे भाजपा-मुख्यालये माध्यमैः संभाष्य, चुग् उक्तवान् – “केरलस्य वामपन्थिनः शासनम् हिन्दूमन्दिरेषु भ्रष्टाचारस्य केन्द्रं कृतवन्तः। राज्यस्य सरकाराः एसआईटी-परिशीलने राजनीतिकं संरक्षणं प्रदर्शयन्ति। न्याय्यनिर्णयः भविष्यति। दोषिनां प्रति कठोरकर्म भवेत्। 39 दिनानि कथम् मन्दिरेषु वस्तूनि इधर-उधर गतानि? केरलस्य वामपन्थिनः सर्वकारा: बहूनि वर्षाणि मन्दिरेषु सुवर्णं लुटन्ति। विश्वेऽपि सनातनीभिः आस्थारहितानां जनानां दुःखदं समाचारम्। शीघ्रं परिशीलनं भविष्यति, दोषिनां कृते कर्तव्यकर्म।”

उल्लेखनीयम् यत् शुक्रवासरे केरल-उच्चन्यायालये सबरीमाला-मन्दिरे सुवर्ण-हेराफेरीप्रकरणे आपराधिकमाहानिर्देशं दत्तम्। न्यायालयेन राज्यपुलिस् परिशीलनारम्भे निर्देशः प्रदत्तः। विजिलन्स्-प्रतिवेदनानुसारं, लगभग ४७४.९ ग्राम् सुवर्णं उन्नीकृष्णन्-पोट्टये समर्पितम्। एसआईटी-परिशीलनस्य विवरणं जनसामान्ये न प्रकाशयितव्यं इति निर्देशः।

--------------

हिन्दुस्थान समाचार