Enter your Email Address to subscribe to our newsletters
जबलपुरम्, 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेश-उच्चन्यायालयस्य एकलपीठः न्यायमूर्धा न्यायाधीशविशाल मिश्रद्वारा आरक्षकेण निग्रहित- चिकित्सकस्य चिकित्सालयमध्ये ताला भञ्जयित्वा बलात् प्रवेशकरणस्य घटनायाः सम्बन्धे कठोर-मतं प्रदर्शितम्।
वास्तवे, भोपाल-कारागारे निरुद्धः डॉ. अभिजीतपाण्डेयस्य मातृकया अलकापाण्डेयद्वारा याचिका दत्ते, तत्र आवेदनकर्ता उक्तवान् यत् तस्य पत्नी आत्महत्या उकसाने आरोपेण २५ मार्च २०२५ आरभ्य न्यायिक-अभिरक्षायाम् अस्ति। उक्त प्रकरणं शहपुरा आरक्षकालये दत्तम् आसीत्। याचिकायाम् आरोपः यत् अभिजीतस्य पत्नीजनकस्य मातुलः प्रकाशचन्द्रपाण्डेय भोपालस्य डिप्टी कलेक्टरः अस्ति। तस्य प्रभावे ससुराल-पक्षे द्वितीयं एफआईआर एमपी नगर-आरक्षकालये दत्तम्।
३–९ अप्रैल् मध्ये प्रशासन-टीम संयुक्त निरीक्षणस्य नाम्ना डॉ. अभिजीतस्य चिकित्सालयं प्राथमिकपत्रम् विना आगत्य, कुञ्चिका अभावेन पश्चात् द्वारात् प्रवेशितवती। न केवलं एवम्, एसडीएमस्य चपरासी-सूचनायाः आधारतः जुलाईमध्ये तस्य विरुद्धं तृतीयं एफआईआर दत्तम्। श्रवणकाले आवेदनकर्तृकात् वरिष्ठअधिवक्ता शशांकशेखरः तथा अधिवक्ता हिमांशुमिश्रा उपस्थितः।
श्रवणदलेन ज्ञातम् यत् सीएमएचओ डॉ. अश्विनीभनवालः तथा सीतारामशर्मा चिकित्सालयस्य तालाम् भंजयित्वा प्रवेशितवन्तः। एतत् कार्यं बलात् गण्यते। अतः न्यायालयेन सीएमएचओ तथा एसडीओ इत्यनयोः आगमनस्य निर्देशः दत्तः।
अगली सुनावणी १४ अक्टूबर् २०२५ नियोजिता। उक्त निर्णयं न्यायालयेन शुक्रवार-दिने प्रदत्तम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता