उपराज्यपालः देशार्थं स्वप्राणान् आहुतीकृत्य वीरगतौ सैन्ययोः द्वयोः सैनिकयोः प्रति पुष्पांजलिम् अर्पितवान्
श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। उपराज्यपालः मनोजसिंहा नामकः देशस्य कृते स्वप्राणानाम् आहुतीं दत्वा वीरगतयोः सैन्ययोः — आरक्षी पलाशघोषः तथा लांसनायक् सुजयघोषः — इत्येतयोः प्रति पुष्पांजलिं अर्पितवान्। आरक्षी पलाशघोषः च लांसनायक् सुजयघोषः च कोकरन
उपराज्यपाल ने देश के लिए अपने प्राणों की आहुति देने वाले सेना के दो वीरों को अर्पित की पुष्पांजलि


श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। उपराज्यपालः मनोजसिंहा नामकः देशस्य कृते स्वप्राणानाम् आहुतीं दत्वा वीरगतयोः सैन्ययोः — आरक्षी पलाशघोषः तथा लांसनायक् सुजयघोषः — इत्येतयोः प्रति पुष्पांजलिं अर्पितवान्।

आरक्षी पलाशघोषः च लांसनायक् सुजयघोषः च कोकरनागस्य किश्तवाड् प्रदेशे चरमवातावरणस्य क्लेशं सहन्तौ आतंकवादविरोधिनि अभियानम् आरभ्य सर्वोत्कृष्टं बलिदानम् अददाताम्।

उपराज्यपालः उक्तवान् यत् — “अहं अस्माकं सैन्यस्य वीरौ आराक्षी पलाशघोषः च लांसनायक् सुजयघोषः च इत्येतयोः सर्वोत्कृष्टं बलिदानं नमामि। राष्ट्रं अस्माकं सैनिकानां अनुकरणीयं वीर्यं निःस्वार्थसेवां च प्रति सदा कृतज्ञं भविष्यति। अस्माकं शोकपूर्णस्मिन् क्षणे वयं बलीदानीनां परिवारैः सह ऐक्येन स्थिताः स्मः।”

हिन्दुस्थान समाचार / अंशु गुप्ता