विन्ध्यधाम्नि “जय श्रीरामः” इति उद्घोषः प्रतिध्वनितः, रामजन्मोत्सवस्य मंचनात् भक्ताः भावविभोराः
मीरजापुरम्, 11 अक्टूबरमासः (हि.स.)। विन्ध्याचले मोतीसरोवरमार्गे स्थिते मां विंध्यवासिनी सेवा समिति-भण्डारा परिसरे शुक्रवासरे रात्रौ रामलीलायाः द्वितीयदिने श्रीरामजन्मोत्सवस्य भव्यं मंचनं जातम्। मंचनकाले “जय श्रीराम” उद्घोषेण सम्पूर्णं परिसरं प्रतिध
श्रीराम जन्मोत्सव का मंचन ।


मीरजापुरम्, 11 अक्टूबरमासः (हि.स.)। विन्ध्याचले मोतीसरोवरमार्गे स्थिते मां विंध्यवासिनी सेवा समिति-भण्डारा परिसरे शुक्रवासरे रात्रौ रामलीलायाः द्वितीयदिने श्रीरामजन्मोत्सवस्य भव्यं मंचनं जातम्। मंचनकाले “जय श्रीराम” उद्घोषेण सम्पूर्णं परिसरं प्रतिध्वनितम्।

कार्यक्रमस्य आरम्भः भगवान् श्रीहरिविष्णोः आरती-पूजया जातः, यत्र संस्थायाः संरक्षकः प्रकाशचन्द्र पाण्डेय, अध्यक्षः संगमलाल त्रिपाठी च पदाधिकारीणां सह भागं गृह्णन्ति स्म। राजा दशरथस्य पुत्रकामना, श्रृंगीऋषेः यज्ञः च खीरप्रसादात् भगवान् श्रीरामस्य जन्मपर्यन्तं लीला दर्शकान् मन्त्रमुग्धान् कृतवती। अयोध्यानगरि रामजन्मस्य उल्लासं दृष्ट्वा दर्शकाः भावविह्वलाः अभवन्।

रामलीलायां दशरथस्य भूमिका प्रशांतद्विवेदी, गुरु विश्वामित्रस्य भूमिका आदर्शउपाध्याय, वशिष्ठस्य भूमिका पशुपतिनाथमिश्रा, बालरामस्य भूमिका आयुषगोस्वामी, लक्ष्मणस्य भूमिका उत्सवपाण्डेय आचार्येण निर्वृता। कौशल्यायाः रूपे अर्चनासिंह तथा कैकेयी रूपे सरिता जीविताभिनयं कुर्वन्त्याः दर्शकाणां प्रीतिं प्राप्य चतुरः तालविन्यासं कृतवत्या।

संगीते शहनाय्यां तौलन, ढोलके आकाशः, पैडे रामप्रसादः कुशलं सङ्गीतं प्रदर्शितवन्तः। मंचसंचालनं देवीदीक्षितया कृतम्। कार्यक्रमे मन्त्री आदर्शउपाध्याय, निर्देशकः राजगिरी, कोषाध्यक्षः विक्रममिश्रा, संयोजकः कमलमिश्रा च समितेः सदस्याः उपस्थिताः स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता