त्रिदिवसीयः “मध्यप्रदेश ट्रैवल मार्ट” इत्यस्य शुभारम्भः अद्य भविष्यति, यस्मिन् केन्द्रीयमन्त्री शेखावतः सहभागी भविष्यति
- कार्यक्रमे २७ राष्ट्रेभ्यः आगताः १०० पर्यटन-सञ्चालकाः, ७०० प्रतिभागिनः च, तथा अनेके चलचित्र-जगतः प्रसिद्धाः व्यक्तयः सहभागी भविष्यन्ति। भोपालम्, 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-नगरं भोपालं कुशाभाऊ-ठाकरे-अन्ताराष्ट्रियसंवेशनकेन्द्रे
मप्र ट्रैवल मार्ट


- कार्यक्रमे २७ राष्ट्रेभ्यः आगताः १०० पर्यटन-सञ्चालकाः, ७०० प्रतिभागिनः च, तथा अनेके चलचित्र-जगतः प्रसिद्धाः व्यक्तयः सहभागी भविष्यन्ति।

भोपालम्, 11 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-नगरं भोपालं कुशाभाऊ-ठाकरे-अन्ताराष्ट्रियसंवेशनकेन्द्रे अद्य शनिवासरादारभ्य त्रिदिवसीय “मध्यप्रदेश-ट्रैवल्-मार्ट्–२०२५” नामकं भव्यम् आयोजनं प्रवर्तते। अस्य उद्घाटनं सायं ६ वादने मुख्यमन्त्री डॉ. मोहन-यादवः मुख्य-अतिथिरूपेण करिष्यति। अस्मिन् विशिष्टे कार्यक्रमे केन्द्रीयपर्यटन-तथा-संस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः अपि विशेषतया सहभागिता करिष्यति। कार्यक्रमस्य अध्यक्षतां प्रदेशस्य संस्कृति-तथा-पर्यटनराज्यमन्त्री (स्वतन्त्रप्रभार) धर्मेन्द्रभावसिंहलोधीः करिष्यति।

पर्यटनसंस्कृतिविभागस्य अपर-मुख्यसचिवः शिवशेखरः शुक्लः अवदत् यत् अस्मिन् आयोजनस्मिन् विशेष-अतिथिरूपेण “इण्डियन् एसोसिएशन् फॉर टूर् ऑपरेटर्स् ” इत्यस्य अध्यक्षः रविगोसाईं, प्रसिद्धः अभिनेता रघुवीरयादवः, हर्षिल्-टूर्-अ‍ॅण्ड्-ट्रैवल्स् इत्यस्य सहसंस्थापकः प्रवीणः-शाहः, “IHCL” इत्यस्य प्रतिनिधिः प्रवीणचन्दरः-कुमारः, तथा “क्यूरियस्-जर्नी” इत्यस्य संस्थापिका मिशेल्-इमेलमेन् च उपस्थिताः भविष्यन्ति। त्रिदिवसीयेऽस्मिन् कार्यक्रमे २७ राष्ट्रेभ्यः आगताः १००-अधिकाः विदेशी-पर्यटन-सञ्चालकाः, १५० स्वदेशीय-टूर्-ऑपरेटर्स्, ३५५ विक्रेतारः (सेलर्स्), चलचित्र-जगत्-प्रतिनिधयः, माध्यमसंस्था-प्रतिनिधयः च मिलित्वा ७००-अधिकाः प्रतिभागिनः भागं ग्रहीष्यन्ति।

अस्य पूर्वं मुख्यमन्त्री डॉ. यादवः विशिष्ट-आमन्त्रित-प्रतिनिधिभिः सह ‘वन्-ऑन्-वन्’ चर्चाः कृत्वा पर्यटन-निवेश-सहयोग-विषयेषु विमर्शं करिष्यन्ति। भारत-भवने मुख्यमन्त्रिणः उपस्थितौ पर्यटनविभागेन च भारतीय-पुरातत्त्व-सर्वेक्षणेन च मिलित्वा ज्ञापनपत्रे हस्ताक्षराः करिष्यन्ते। एतेषां ज्ञापनपत्राणां उद्देश्यं राज्ये एएसआई-द्वारा संरक्षित-पुरास्मारकेषु पर्यटन-अधोसंरचना-सुविधा-विकासं सुनिश्चितुं भवति।

मुख्यमन्त्री डॉ. यादवः अस्मिन् अवसरि रायसेन-जनपदे गोल्फ्-कोर्स्-निर्माणार्थं तथा खण्ड्वा-जनपदे वेलनेस्-रिसॉर्ट्-स्थापनेार्थं निवेशकाय विनायक-कालानी-नाम्ने पत्रं (Letter of Award) प्रदास्यन्ति। पर्यटन-विकासार्थं “Curly Tales” इत्याख्य-प्रभावक-मार्केटिंग्-संस्था, “बालाजी टेलीफिल्म्स्” तथा “अतावी बर्ड् फाउण्डेशन्” इत्येताभिः संस्थाभिः सह ज्ञापनपत्राणां विनिमयः अपि भविष्यति। अस्मिन् अवसरि “मध्यप्रदेश-चलच्चित्र-पर्यटन-नीतिः – प्रभाव-मूल्यांकन-प्रतिवेदनम्” इत्यस्य विमोचनं, तथा “मध्यप्रदेश-पर्यटनस्य” अन्ताराष्ट्रिय-दूरदर्शन-विज्ञापनस्य शुभारम्भः अपि करिष्यते।

हनुवन्तिया, माण्डू, तामिया इत्येषु प्रदेशेषु टेन्ट्-सिटीस्थापनार्थं “इजी माई ट्रीप” नाम्ना संस्था तथा ओरछा-क्षेत्रे टेन्ट्-सिटी-संचालनार्थं “आगमन” नाम्ना संस्था पत्रं (Letter of Award) प्राप्स्यतः। पर्यटन-स्थलानां प्रति गमनं सुलभं कर्तुं “जेट सर्व एविएशन Pvt. Ltd.” तथा “ट्रांस भारत एविएशन Pvt. Ltd.” इत्येताभ्याम् संस्थाभ्याम् हेलिकॉप्टर-सेवा-आरम्भाय अपि पत्राणि प्रदास्यन्ति।

एमपीटीएम् अन्तर्गतं “फैम्-ट्रिप्” नामकाः १४ विशेष-पर्यटन-भ्रमणाः आयोज्यन्ते, येषु देश-विदेशेभ्यः आगताः २००-अधिकाः प्रतिनिधयः सहभागी भवन्ति। एते भ्रमणाः खजुराहो, पन्ना, ओरछा, भीमबेटका, मढई, पचमढी, इन्दौर, महेश्वर, माण्डू, उज्जयिनी, जबलपुर, कान्हा, पेंच, भोपाल इत्यादि प्रसिद्ध-पर्यटन-स्थलान् आवृण्वन्ति।

एतेषु भ्रमणेषु प्रतिनिधयः मध्यप्रदेशस्य ग्राम्य-संस्कृतिम्, पुरातन-न्यासम्, समृद्धपरम्परां, प्राकृतिक-सौन्दर्यं च समीपात् अनुभूय ‘अतुल्य-मध्यप्रदेशस्य’ आत्मानं प्रत्यक्षतया अवलोकयन्। एते अनुभवाः विदेशी-स्वदेशीय-पर्यटन-सञ्चालकेभ्यः राज्यस्य पर्यटन-उत्पादानां गम्भीरं ज्ञानं ददति, येन भाविष्यात्कालिकेऽवसरे पर्यटन-प्रसार-निवेश-वृद्ध्यर्थं नूतनाः अवसराः शीघ्रं संवर्धिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता