बिहारस्य सिताबदियारायाम् उपराष्ट्रपतिः सी. पी. राधाकृष्णन् लोकनायकाय जयप्रकाश नारायणाय विहितवान् नम्रता
पटना, 11 अक्टूबरमासः (हि.स.)।शनिवासरे लोकनायकजयप्रकाशनारायणस्य त्रयोदशाधिकद्विशततम्या: (१२३) जयन्त्यां भारतस्य उपराष्ट्रपतिः सी. पी. राधाकृष्णन् नामकः पुरुषः सारणजिलायाः सिताबदियारा ग्रामं प्राप्तवान्। तत्र सः महानं स्वातन्त्र्यसंग्रामस्य सेनानिं,
सारण की धरती पर उपराष्ट्रपति का आगमन, लोकनायक जयप्रकाश नारायण को दी श्रद्धांजलि


पटना, 11 अक्टूबरमासः (हि.स.)।शनिवासरे लोकनायकजयप्रकाशनारायणस्य त्रयोदशाधिकद्विशततम्या: (१२३) जयन्त्यां भारतस्य उपराष्ट्रपतिः सी. पी. राधाकृष्णन् नामकः पुरुषः सारणजिलायाः सिताबदियारा ग्रामं प्राप्तवान्। तत्र सः महानं स्वातन्त्र्यसंग्रामस्य सेनानिं, “संपूर्णक्रान्ति” इत्यस्य उद्घोषकं, भारतरत्नं “लोकनायकं” जयप्रकाशनारायणं नमनं कृत्वा पुष्पाञ्जलिं अर्पितवान्।

एषः अवसरः ऐतिहासिकः आसीत्, यतः प्रथमवारं देशस्य उपराष्ट्रपतिः स्वातन्त्र्यसंग्रामस्य महापुरुषस्य, संपूर्णक्रान्तेः जनकस्य, लोकनायकजयप्रकाशनारायणस्य जन्मभूमौ आगतः। उपराष्ट्रपतिः पाटलिपुत्रात् (पटना) मार्गेण कठोरसुरक्षाव्यवस्थायां लोकनायकजयप्रकाशनारायणराष्ट्रीयस्मारकं सिताबदियारे आगच्छत्। तत्र तं सारणप्रमण्डलस्य आयुक्तः, पुलिसउपमहानिरीक्षकः, जिलाधिकारी च वरीयपुलिसअधिक्षकः च स्वागतवन्तः।

उपराष्ट्रपतिः लोकनायकस्य प्रतिमायां माल्यार्पणं कृत्वा तस्य पैतृकगृहस्य दर्शनं कृतवान्। ततः स्वप्रोटोकॉलतः किंचित् विचलितः सः स्थानीयजनैः तथा जयप्रकाशसेनानिभिः अपि साक्षात्कृतवान्। सः जयप्रकाशनारायणसंग्राहालयं प्रभावतीदेवीपुस्तकालयं च अपश्यत्।

तस्मिन् अवसरे सारणजिलस्य अनेके वरिष्ठाधिकारी, ग्रामजनाः च उपस्थिताः आसन्। निर्वाचनाचारसंहिता प्रवृत्ता इति कारणेन कोऽपि राजनेता तत्र न आगतः।

उपराष्ट्रपतेः आगमनसमये ग्रामवासिनः तस्य दर्शनार्थं अत्युत्साहेन आगताः। पटना प्रतिगमनकाले उपराष्ट्रपतिः स्ववाहनात् क्षणमेकं अवतीर्य जनसमूहम् अभिवाद्य नमस्कृत्य ततः प्रस्थितवान्।

---------------

हिन्दुस्थान समाचार