ग्रेटरनोएडानगरे १३ अक्टूबरतः आरभ्य “आईएचएफ वस्तु-निर्यात-मेला” भविष्यति, मुरादाबादस्य एकसहस्रं व्यापारीणः भविष्यन्ति सहभागिनः
ग्रेटरनोएडानगरस्य एक्सपोमार्ट इत्यत्र 13 अक्टूबरतः भविष्यति निर्यातमेला आईएचएफ–वस्तु–निर्यात–मेला इत्यत्र 120 देशानां ग्राहकानाम् आगमनस्य आशा मुरादाबादम्, १२ अक्टूबर (हि.स)। ग्रेटर-नोएडा-नगरे स्थिते इण्डिया एक्स्पो मार्टे १३ अक्टूबरतः आरभ्य आई
हस्तशिल्प निर्यात संवर्धन परिषद (ईपीसीएच) के नवनियुक्त अध्यक्ष डाॅ नीरज विनाेद खन्ना


ग्रेटरनोएडानगरस्य एक्सपोमार्ट इत्यत्र 13 अक्टूबरतः भविष्यति निर्यातमेला

आईएचएफ–वस्तु–निर्यात–मेला इत्यत्र 120 देशानां ग्राहकानाम् आगमनस्य आशा

मुरादाबादम्, १२ अक्टूबर (हि.स)। ग्रेटर-नोएडा-नगरे स्थिते इण्डिया एक्स्पो मार्टे १३ अक्टूबरतः आरभ्य आईएचएफ वस्तु-निर्यात-मेला आयोजनं भविष्यति। अस्मिन् महत्त्वपूर्णे मेले मुरादाबाद-नगरस्य प्रायः एकसहस्रं व्यापारीणः सहभागी भविष्यन्ति। एतस्मिन् निर्यात-मेलायाम् १२० राष्ट्रेभ्यः ग्राहकानां आगमनस्य अपेक्षा अपि अस्ति।

हस्तशिल्प-निर्यात-संवर्धन-परिषदः (EPCH) अध्यक्षः मुरादाबाद-निवासी डॉ. नीरज-विनोद-खन्ना इत्यनेन रविवासरे उक्तं यत्, “टैरिफ्-संबन्धित विषमपरिस्थितीनां मध्ये अपि आयोज्यमानः एषः आईएचएफ निर्यात-मेला अतीव महत्वपूर्णः भविष्यति।” परिषदया प्रचारप्रसारार्थं अत्यधिकः प्रयासः कृतः—चीनदेशे लन्दननगरे च रोड्-शो अपि आयोजिता।

सः अवदत् यत्, “अमेरिका-संयुक्तराज्येन सह टैरिफ्-विवादे प्रवृत्ते अपि, अन्येषु राष्ट्रेषु ग्राहकैः सह प्रत्यक्षः सम्पर्कः स्थापितः। अस्मिन् मेले आस्ट्रेलिया, जर्मनी, सऊदी-अरब्-देशादिभ्यः ग्राहका आगमिष्यन्ति।”

मुरादाबाद्-हैण्डिक्राफ्ट्-एक्स्पोर्ट्-एसोसिएशनस्य महासचिवः तथा ईपीसीएच-परिषदस्य मुख्यसंयोजकः अवधेश्-अग्रवालः अपि उक्तवान् यत्, “आईएचएफ निर्यात-मेलस्य सर्वाः तैयारीः पूर्णाः। मुरादाबादस्य व्यापारीणां अपेक्षाः महान् सन्ति, तथा ताः नूनं सिद्धाः भविष्यन्ति। एषः मेला आगामिनि मासेषु व्यापारस्य दिशां निश्चितं करिष्यति। निर्यातकानां मनोभावः सकारात्मकः अस्ति, अनेन वर्षे अपि श्रेष्ठाः परिणामाः दृश्यन्ते इति प्रत्याशा अस्ति।”

हिन्दुस्थान समाचार