दुष्कर्म पीड़ित परिवारेण सह मिलितानां भाजपाविधायकानां प्रतिनिधिमंडलम्
जलपाईगुड़ी, 12 अक्टूबरमासः (हि.स)।जनपस्य राजगञ्ज-ब्लॉक मध्ये घटिता दुष्कर्म-पीडिता नाबालिकायाः परिवारं प्रति पञ्च भाजपा-विधायकानां प्रतिनिधिमण्डलं रविवासरे भेंटं कृतवन्तः।अस्मिन अवसरे विधायकाः पीडितपरिवारं कानूनी-सहाय्यं च सर्वसम्भवनि साहाय्यं च प्र
पीड़ित परिवार से मिलने पहुंचे भाजपा विधायकों के प्रतिनिधिमंडल


जलपाईगुड़ी, 12 अक्टूबरमासः (हि.स)।जनपस्य राजगञ्ज-ब्लॉक मध्ये घटिता दुष्कर्म-पीडिता नाबालिकायाः परिवारं प्रति पञ्च भाजपा-विधायकानां प्रतिनिधिमण्डलं रविवासरे भेंटं कृतवन्तः।अस्मिन अवसरे विधायकाः पीडितपरिवारं कानूनी-सहाय्यं च सर्वसम्भवनि साहाय्यं च प्रदातुम् आश्वासनं दत्तवन्तः।प्रतिनिधिमण्डले समाविष्टाः सिलीगुड़ी-विधायकः शङ्कर घोषः। डाबग्राम-फूलबाड़ी-विधायका शिखा चटर्जी फालाकाटा-विधायकः दीपक बर्मन्। माटीगाड़ा-नक्सलबाड़ी-विधायकः आनन्दमय बर्मन्फांसीदेवा-विधायका दुर्गा मुर्मूः सह — भाजपा-जलपाईगुड़ी-जिलाध्यक्षः श्यामल रॉय च अन्याः जिला-पार्टी-नेतारः उपस्थिताः आसन्।उल्लेखनीयम् यत् राजगञ्जे १३ वर्षीय नाबालिकायाः सह दुष्कर्मे आरोपितं डालिम मोहम्मद नामकं वृद्धं पुलिसेन गिरफ्तारम्।

पीडितपरिवारं प्रति भेंटं कृत्वा सिलीगुड़ी-विधायकः शङ्कर घोषः पत्रकारेभ्यः उक्तवान् —“विपक्ष-नेता शुभेन्दु अधिकारी च प्रदेशाध्यक्षः श्मिक भट्टाचार्य इत्ययोः निर्देशेण वयं पीडितपरिवारं भेक्ष्य मार्गदर्शनं कृतवन्तः।राज्यसर्वकारा: महिलासु सुरक्षा दातुम् पूर्णतः विफलम्। फलतः राज्ये एतेषां घटनाः निरन्तरं दृश्यन्ते।अस्माभिः राजगञ्जे हृदयविदारकं एतत् घटनायाः साक्षी परिवारं दृष्ट्वा, तस्यां मानसिकं कानूनी च साहाय्यं सर्वमपि प्रदातुम् आश्वासनं दत्तम्।अस्माकं प्रयत्नः आरोपितानां प्रति कठोरं दण्डं सुनिश्चितुं भविष्यति।”

हिन्दुस्थान समाचार