Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 12 अक्टूबरमासः (हि.स.)।
अफगानिस्तान-पाकिस्तान सीमायाम् वृद्धिं प्राप्यन्ती तनावस्य मध्ये अफगानिस्तानस्य विदेश-मन्त्री आमिर् खाँ मुत्ताकी उक्तवन्तः – “अफगानिस्तानः शान्तिं इच्छति, किन्तु स्वसीमायाः च राष्ट्रहितस्य च रक्षणात् सहमतिं न करिष्यति।” क़तर् तथा सऊदी-अरबस्य मध्यस्थतया अफगान-पक्षेण समये संघर्षविरामः आयोज्यत, किन्तु यदि पाकिस्तानः शान्तिं न इच्छेत्, तर्हि अफगानिस्तानस्य अन्य विकल्पाः अपि सन्ति।
अफगानिस्तानस्य विदेश-मन्त्री मुत्ताकी अद्य द्वितीयवारं अफगान-दूतावासे पत्रकारवार्तां कृत्वा विभिन्नविषयानि प्रश्नानाम् उत्तराणि दत्तवन्तः। पूर्वपत्रकारवार्तायाम् महिला-पत्रकाराणां आमन्त्रणं न कृतम् इत्यस्मिन् विषयि अपि स्पष्टीकरणं प्रदत्तम्। अद्यावसानपत्रकारवार्तायाम् महिला-पत्रकाराः उपस्थिताः आसन्।
अमीर् खाँ मुत्ताकी पाकिस्तानस्य तनावविषये उक्तवन्तः – “तत्र जनाः च बहवः राजनेतारः च अफगानिस्तान-संबन्धं शुभं इच्छन्ति, किन्तु किञ्चित् तत्त्वानि वातावरणं दूषयितुम् यत्नं कुर्वन्ति। २,४०० कि.मी. दीर्घा दुर्गम-द्यूरंड्-रेखा बलप्रयोगेन कस्यापि नियन्त्रणं नातीतम्—न चंगेज्, न ब्रिटिश्, न अमेरिकीयाः।
मुत्ताकी स्पष्टं कृतवन्तः – “पाकिस्तानस्य अन्तर्गतं संघर्षः तस्य स्वस्यान्तरमात्रम् अस्ति, अफगानिस्तानं तस्मिन दोषारोपणं कर्तुं अनुचितम्।” तहरीक-ए-तालिबान् पाकिस्तान (टीटीपी) विषये ते उक्तवन्तः – “अफगानिस्तानं तस्मिन् उपस्थितिं न करोति। यः तत्र अस्ति, सः पाकिस्तानात् पलायितः शरणार्थी अस्ति।” ते चार-घण्टानां सीमित प्रत्युत्तरकर्मणः पुष्टिं कृत्वा उक्तवन्तः – “अफगानसेना लक्ष्यं प्राप्य, कश्चित् नागरिकः न हतः।” क़तर्-सऊदी अरबयोः आग्रहात् संघर्षः अस्मिन् समये विरामितः।
मुत्ताकी अवदत् – “अफगानिस्तानः स्वसीमायाः च राष्ट्रीयसुरक्षायाः च पूर्णं उत्तरदायित्वं स्वयमेव वहति। संकटस्य स्थितिरे वर्तमानः जनाः सरकारं च एकत्रितः राष्ट्रस्य रक्षणं कुर्वन्ति। अफगान शासनः इस्लामी-सिद्धान्तेषु आधारितः, यस्मिन् स्त्री-पुरुषयोः अधिकारः सुरक्षितः। तालिबान् शासनं विरोधिनः क्षमितवान्, यतः देशे स्थायी-शान्तिः स्थाप्येत। ‘रक्तेन रक्तं न शान्तिम् अलङ्घयितुं शक्यते’ इत्युक्त्वा ते काबुले सुरक्षाविहीनं मोटरसाइकलं आचरति।
अफगान विदेश-मन्त्री मुत्ताकी भारत-यात्रायाम् विदेश-मन्त्री एस्. जयशंकर-सहितम् व्यापारम्, अर्थव्यवस्थां च विकास-परियोजनाः च विषये विस्तृतं संवादं कृतवन्तः। भारतः काबुले स्वतकनीकी-मिशनं दूतावास-स्तरे उन्नतं कर्तुं घोषणां कृतवान्, अफगान-राजनयिकानां नवी दिल्ली आगमनं अपि पुष्टिं कृतम्। बैठकायां संयुक्त व्यापारसमिति-सृजनाय सहमति अभवत्। भारतः स्वास्थ्य, व्यापार, शिक्षा क्षेत्रेषु वीजा-सुविधा वृद्धिं आश्वासितवान्।
मुत्ताकेः अनुसारम् अफगानिस्तानः भारतं खनिज-, कृषि-, स्वास्थ्य- तथा क्रीडाक्षेत्रेषु निवेशाय आमन्त्रितवान्। चाबहार् बन्दरगाहस्य उपयोगः, प्रतिबन्ध-निवारणाय उपायाः, वाघा-सीमां उद्घाटनं च चर्चितम्। भारतः काबुल-दिल्ली विमानसेवायाः संख्या वृद्धिं तथा अफगानिस्तानस्य अधूरे विकासकार्यं पूर्णं कर्तुं प्रतिबद्धः।
अफगान विदेश-मन्त्री स्पष्टं कृतवन्तः – “नवी दिल्लीस्थित अफगान-दूतावासः सम्पूर्णतः इस्लामिक् अमीरात्-नियन्त्रणस्य अधीनम् अस्ति। यः पूर्वमेव विरोधी आसीत्, सः अपि अद्य अस्माभिः सह कार्यं करोति।” झण्डा विषये ते उक्तवन्तः – “अस्माभिः अस्मिनैव झण्डे जिहादं कृत्वा विजयः प्राप्यते, अतः एषः एव प्रतीकः।”
---------------
हिन्दुस्थान समाचार