Enter your Email Address to subscribe to our newsletters
मेदिनीपुरम्, 12 अक्टूबरमासः (हि.स.)।
पश्चिम-मेदिनीपुरस्य हरिते प्रान्ते लघु-कान्ति-स्थानम् अस्ति – यत्र प्रकृति, आस्था च इतिहासः सह-जीवनं कुर्वन्ति। खड़गपुरात् केशपुरस्य दिशां प्रस्थितः पथरीलः मार्गः ३८ किलोमीटरम् अतिक्रम्य मोड् आगच्छति, यः भादुतला-पुलिस्-स्टेशनस्य प्रतिपक्षं गच्छति। अस्मिन् मार्गे ११ किलोमीटरं गत्वा आनंदपुर्-नाम ग्रामः प्राप्तः, तत्र समीपे लघु-ग्रामः “कानासोल्” अस्ति।
एषः स्थलः शतशो वर्षेषु प्राचीनः “बाबा झाड़ेश्वर स्वंम्भूव्-लिङ्ग-मन्दिरम्” स्थापिता अस्ति। उक्तं मन्दिरं लगभग ३५० वर्ष-पुरातनम् अस्ति। एषः प्राचीननिक्षेपः तस्मिन्कालीन् जंगल-राजा अलाल् देव-राय इत्यादिना निर्मितः, संचालनं च विद्वान् ब्राह्मणः शीतलानन्द-मिश्र इत्यादिना कृतम्।
मन्दिरस्य वास्तविकं पौराणिक-महत्त्वं गभीरम् अस्ति, यतः अस्यां स्थितं शिवलिङ्गं स्वंम्भूव्, अर्थात् मानव-हस्तेन न निर्मितम्, किन्तु भूमेर् आत्मनोऽभिव्यक्तम्।
ग्रामीण-जनश्रुतिः कथयति – बहूनि वर्षाणि पूर्वम् एषः क्षेत्रः घने-जंगलैः आवृतम् आसीत्। ग्रामस्य ग्वालकाः प्रतिदिनं मवेशी-चारणाय जंगलं गच्छन्ति स्म। एकदा गाभिन्-गायः विशेष-स्थानं प्रति गत्वा स्व-थनैः दुग्धं स्रवयितुं प्रारभत। एषः अद्भुत-दृश्यं दृष्ट्वा ग्वाले ग्राम-बुजुर्गान् सूचितवन्तः, किन्तु कोऽपि न विश्वासितवान्। वार्तां प्रसारित्य ग्रामजनाः तथा राजा अलाल् देव् अपि तत्र आगतवन्तः। सर्वे नेत्राभ्याम् अद्भुतं दृश्यं दृष्ट्वा विस्मिताः।
तस्मिनैव रात्रौ ब्राह्मणः शीतलानन्द-मिश्र स्वप्ने भगवतः शिवस्य आशीर्वादं प्राप्तवान्। शिवेन आदेशः प्रदत्तः – यत्र अद्भुतः घटनायाः घटिता, तत्र मन्दिरस्य निर्माणं कर्तव्यं। राजा-ग्रामीणैः सह मिलित्वा जंगलं निर्मलम् अकरोत्, तत्र पवित्र-भूमौ मन्दिरं निर्मितम्। यत्र शिवलिङ्गं प्रकटितम्, तत्रैव अद्यापि बाबा झाड़ेश्वर विराजमानः।
अद्य एषः मन्दिरः केवलं धार्मिक-स्थानम् न, किन्तु लोक-आस्था-सामाजिक-एकता च प्रतीकः। चारोः दिशां हरितवृक्षाः, सौम्य-समीरा, मन्दिर-प्रांगणे “हर हर महादेव” उद्घोषाः वातावरणं दिव्यतया पूरयन्ति। आगताः श्रद्धालवः अनुभवन्ति – अत्र अदृश्य-ऊर्जा अस्ति, यथा भोलेनाथ् स्व-भक्तान् आशीर्वदन्।
चैत्र-मासे भव्य-मेला आयोज्यते, यस्मिन् स्थानीयजनाः “चड़क्-मेला” इति कथयन्ति। अस्मिन् अवसरि लाखानां जनाः बाबा झाड़ेश्वर-दर्शनार्थ आगच्छन्ति। दूर-दूरात् आगन्ता श्रद्धालवः मेला-उत्सवं आस्था-पर्व इति मन्यन्ते, यस्मिन् भक्ति, उत्सव, संस्कृति च अद्भुत-सङ्गमम् अनुभवते।
बाबा झाड़ेश्वर-मन्दिरं केवलं पश्चिम-मेदिनीपुरस्य नाम नहीं, किन्तु भारतस्य सनातन-पारंपरिक-आत्मा प्रतीकः। एषा कथा शिक्षयति – यत्र प्रकृति, भक्ति, मानवता च सम्मिलन्ति, तत्र सच्चा देव-वासः भवति। यथा गायस्य निष्ठा मासूमिता च पवित्रता उद्घाटितवती, तथा अद्यापि भक्तजनानां आस्था स्थलम् जीवितं कुर्वति।
घने-वृक्षैः आवृत्तं लघु-मन्दिरम् भारतस्य प्राचीन-आत्मा जीवित-साक्षात्कारम्, यः अद्यापि प्रत्येक-आस्तिकस्य हृदि अमरः – बाबा झाड़ेश्वर, आनंदपुर्, शिवस्य अनादि-ज्योति तथा आस्थायाः अनश्वर-प्रतीकः।
---
हिन्दुस्थान समाचार