जिलाधिकारी आरक्ष्यधीक्षकः अकरोत् पीसीएस परीक्षा केंद्राणां निरीक्षणम्
औरैया, 12 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य औरैयाजनपदे आयोजिते संयुक्तराज्य-प्रवर-अधीनस्थसेवायाः परीक्षायाः नकलविहीनं शांतिपूर्णं च संचालनं सुनिश्चितुं उद्दिश्य जिलाधिकारी डॉ॰ इन्द्रमणित्रिपाठी तथा पुलिसअधीक्षकः अभिषेकभारती इत्युभौ रविवासरे व
फोटो


फोटो


औरैया, 12 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य औरैयाजनपदे आयोजिते संयुक्तराज्य-प्रवर-अधीनस्थसेवायाः परीक्षायाः नकलविहीनं शांतिपूर्णं च संचालनं सुनिश्चितुं उद्दिश्य जिलाधिकारी डॉ॰ इन्द्रमणित्रिपाठी तथा पुलिसअधीक्षकः अभिषेकभारती इत्युभौ रविवासरे विविधेषां परीक्षाकेन्द्राणां निरीक्षणं कृतवन्तौ।

निरीक्षणसमये अधिकारिणौ परीक्षाव्यवस्थायाः स्थितिं परीक्ष्य सम्बन्धितान् अधिकारिणः आवश्यकं दिशानिर्देशं दत्तवन्तौ।

जिलाधिकारी अवदत् यत्“परीक्षायाः पावनता तथा पारदर्शिता अस्माकं सर्वोच्चा प्राथमिकता अस्ति। लघुतमपि असावधानता अथवा नकलस्य आक्षेपः सह्यः न भविष्यति।”

तेन केन्द्रव्यवस्थापकान् प्रति आदेशः दत्तः यत् सीसीटीवी-कैमरा: सर्वदा सक्रियाः स्युः, विद्युत्-आपूर्तिः अखण्डा च सुनिश्चित्या, येन तु कोऽपि तांत्रिकदोषः वा अनियमितता न भवेत्।

अधिकारिभिः जनता-इण्टर-कॉलेज-अजीतमल, जनता-इण्टर-कॉलेज-ककोर-बुर्जुग, विवेकानन्द-ग्रामोद्योग-महाविद्यालय-दिबियापुर, तथा वैदिक-टेक्निकल-औद्योगिक-इण्टर-कॉलेज-दिबियापुर इत्येतान् केन्द्रान् भ्रम्य परीक्षाव्यवस्थां निरीक्ष्य अवलोकितम्।

निरीक्षणकाले केंद्रीयन्यायाधीशः, स्टैटिक-न्यायाधीशः, तथा अन्ये विभागीय-अधिकारिणः अपि उपस्थिताः आसन्।

जिलाधिकारी सर्वान् अधिकारिणः प्रति उक्तवान् यत्“परीक्षां पूर्ण-पारदर्शितया, शान्त्या, निष्पक्षतया च सम्पन्नयन्तु। जनपदे परीक्षायाः पावनता स्थितिं यथावत् धारयन्तु, यत् अभ्यर्थिभ्यः कस्यापि प्रकारस्य असुविधा न भवेत्।”

---------------

हिन्दुस्थान समाचार