Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री डॉ. यादवस्त्रिदिवसीयस्य पल्स पोलियो टीकाकरण अभियानस्य कृतः शुभारंभः
- प्रदेशस्य 18 चयनितासु जिलासु 39.19 लक्षमितेभ्यो बालेभ्यः पास्यते पोलियोरोधिऔषधम्
भोपालम्, 12 अक्टूबरमासः (हि.स.)।मध्यप्रदेश-राज्यस्य मुख्यमंत्री डॉ. मोहन यादवः उक्तवान् यत्“पोलियो-रोगस्य द्वे बिंद्वे औषधि केवलं कश्चन शिशुं जीवनपर्यन्तं सुरक्षितं कर्तुम् न शक्नोति, किन्तु एषा स्वस्थस्य, सशक्तस्य आत्मनिर्भरस्य राष्ट्रस्य निर्माणस्य आधारशिला अपि अस्ति।सर्वे अभिभावकाः कृपया ध्यानं ददातु — कश्चन शिशु पोलियो-रोधी खुराकं ग्रहणात् वञ्चितः न स्यात्।
पोलियो इव रोगः शिशुं आजीवनं पराश्रितं कर्तुं शक्नोति, अतः तस्य पूर्ण उन्मूलनं सर्वेषां नागरिकाणां कर्तव्यं अस्ति।”
रविवासरे प्रातःकाले मुख्यमंत्री निवासस्थले डॉ. यादवेन द्वादश तिथ्यां से चतुर्दश तिथ्यां पर्यन्तं त्रिदिवसीय (१२–१४ अक्टूबर) पल्स्-पोलियो-टीकाकरण-अभियानस्य शुभारम्भः कृतः।मुख्यमन्त्रिणा द्वादश लघुशिशुं पोलियो-रोधी औषधेः द्वे-द्वे बिंदु दत्तवन्तः, एषा टीकाकरण-अभियानस्य प्रारम्भः कृतः।सः अवदत् — “यावत् वयं स्वस्य लघुशिशुं प्रत्येकवारं पोलियो-द्वे बिंदु औषधिं पिबामः, तावत् पोलियो-विरुद्धं विजयः निरन्तरं भविष्यति।”
मुख्यमन्त्रिणा उक्तवान् यत् प्रदेशस्य १८ जिलासु एतस्मिन त्रिदिवसीय अभियानम् अन्तर्गतः ६४,००० तः अधिकाः वैक्सीनेटर्स २४,००० तः अधिकेषु पल्स-पोलियो-बूथ्स् मार्फत् औषधिं प्रदास्यन्ति।सहैव अनिवार्यतया गृह-गृहं गत्वा शिशूनां पोलियो-रोधी औषधिं प्रदास्यन्ति, यतः प्रत्येकः शिशुः पोलियो-रोगात् सुरक्षितः भवति च जीवनपर्यन्तं स्वस्थं भवति।मुख्यमन्त्रिणा अवदत् — लक्षित आयुवर्गस्य ३९,१९,००० तः अधिकाः शिशूनां पोलियो-रोधी औषधिं प्रदास्यन्ति।सः अपि उक्तवान् — “प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य ‘स्वस्थं सशक्तं भारतम्’ संकल्पस्य साकाराय मध्यप्रदेशः दृढतया अग्रे गच्छति।जनसहभागिता एतस्य अभियानस्य मुख्यबलम्, यदि प्रत्येकगृहे सहयोगः प्राप्यते, तर्हि मध्यप्रदेशः पूर्णतया पोलियो-मुक्तः भविष्यति।”
कार्यक्रमे उपस्थिताः नगर निगमाध्यक्षः किशन सूर्यवंशी,प्रमुखसचिवः लोक-स्वास्थ्य च चिकित्सा-शिक्षा: संदीप यादवः,राज्य-टीकाकरण-अधिकारी डॉ. सौरभ पुरोहितः,स्वास्थ्यविभागस्य वरिष्ठाः अधिकारी, चिकित्सकाः, आंगनवाड़ी-कार्यकर्ता एवं जनप्रतिनिधयः।त्रिदिवसीय अभियानस्य अन्तर्गते १२–१४ अक्टूबर प्रदेशस्य अनूपपुर, बैतूल, भिण्ड, भोपाल, छिंदवाड़ा, दतिया, देवास, ग्वालियर, नर्मदापुरम, जबलपुर, कटनी, खण्डवा, खरगौन, मंडला, मंदसौर, मुरैना, नरसिंहपुर एवं नीमच जिलासु लघुशिशूनां पोलियो-रोधी औषधं प्रदास्यति।
हिन्दुस्थान समाचार