पश्चिम बंगाले सामूहिक दुष्कर्मणा ग्रस्तायाः ओडिया युवत्याः पित्रा सह मुख्यमंत्री अकरोद्दूरवाण्या वार्ताम्
भुवनेश्वरम्, 12 अक्टूबरमासः (हि.स.)।ओडिशराज्यस्य मुख्यमन्त्री मोहन चरण मांझी इत्याख्यः शनिवासरे पश्चिमबङ्गराज्ये दुर्गापुरनगरस्यां सामूहिकदुष्कर्मपीडितायाः ओडियायुवत्याः पितरं दूरभाषयन्त्रेण सम्प्राप्य गाढां संवेदनां व्यक्तवान्। मुख्यमन्त्रिणा अस्य
पश्चिम बंगाले सामूहिक दुष्कर्मणा ग्रस्तायाः ओडिया युवत्याः पित्रा सह मुख्यमंत्री अकरोद्दूरवाण्या वार्ताम्


भुवनेश्वरम्, 12 अक्टूबरमासः (हि.स.)।ओडिशराज्यस्य मुख्यमन्त्री मोहन चरण मांझी इत्याख्यः शनिवासरे पश्चिमबङ्गराज्ये दुर्गापुरनगरस्यां सामूहिकदुष्कर्मपीडितायाः ओडियायुवत्याः पितरं दूरभाषयन्त्रेण सम्प्राप्य गाढां संवेदनां व्यक्तवान्। मुख्यमन्त्रिणा अस्य दुःखदघटनायाः विषये पीडितायाः परिवारस्य प्रति सहानुभूतिः प्रकटिता तथा च राज्यसर्कारस्य पक्षतः सर्वप्रकारसहाय्यं प्रदातुं प्रत्याशासनं दत्तम्। इयं सूचना मुख्यमन्त्रिणः कार्यालयेन प्रकाशिताभूत्।

उल्लेखनीयम् यत् पीडितायाः पिता ओडिशराज्यस्य बालेश्वरजिल्लायाः जलेश्वरप्रदेशे वसन्ति। संवादकाले मुख्यमन्त्रिणा उक्तम् — “तव पुत्र्याः सह घटितं दुष्कृत्यं ज्ञात्वा अहं अत्यन्तं दुःखितः च मर्माहतः च अस्मि। पितुरिव अहं तव वेदनां मानसिकस्थितिं च सम्यक् अनुभावयामि।”

मुख्यमन्त्रिणा पिता आश्वासितः — “अहं स्वयम् अपि समग्रं च ओडिशसरकारं च अस्मिन दुःखसमये भवतः परिवारस्य दृढं साहाय्यं करिष्यामः। भवतः चिन्ता न कर्तव्या, राज्यसर्कारा सर्वं सहाय्यं दास्यति, पुत्र्याः शीघ्रं स्वास्थ्यलाभाय सामान्यजीवनप्रतिनिवृत्त्यर्थं च आवश्यकं सर्वं प्रयत्नं करिष्यामः।”

मुख्यमन्त्रिणा अपरम् उक्तम् यत् राज्यसर्कारा एतां घटनां अत्यन्तगौरवेण गृह्णाति, अपराधिनः कठोरतमदण्डं प्राप्नुयुः इति हेतोः पश्चिमबङ्गराज्यस्य मुख्यमन्त्रिणि दृढं निवेदनं कृतम्। ओडिशसरकारा न्यायप्राप्त्यर्थं सर्वेषु स्तरेषु आवश्यकप्रयत्नं करिष्यति इति अपि उक्तम्।

मुख्यमन्त्रिणा च बालेश्वरजिल्लायाः पुलिसाधीक्षकः निर्देशितः यत् सः दुर्गापुरपुलिसेन सह समन्वयं कृत्वा पीडितपरिवारं सर्वथा सहाय्यं दद्यात्। यदि परिवारस्य अधिकं सहयोगं आवश्यकं स्यात्, तत्क्षणमेव सरकार व्यवस्था करिष्यति इति अपि उक्तम्।

अन्ते, पीडितायाः पितृभिः मुख्यमन्त्रिणः संवेदनायाः सहयोगस्य च प्रति कृतज्ञता व्यक्ता, तस्य मानवतापूर्णं हस्तक्षेपं परिवारस्य कृते महान् सांत्वनायाः विषय इति

अभिहितम्।

---------------

हिन्दुस्थान समाचार