Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 12 अक्टूबरमासः (हि.स.)।कनाडादेशस्य विदेशमन्त्री अनीता आनन्दः भारतदेशे कडवानि सम्बन्धानि युक्ताः समये रविवासरे नवीनदिल्लीं आगमिष्यति। तस्याः यात्रायाम् भारत-कनाडादेशयोः व्यापार, ऊर्जा च सुरक्षा क्षेत्रेषु रणनीतिकसहकारिणा रूपरेखा चर्चयितुं विचारः भविष्यति।
अनीता आनन्दस्य त्रिवेशनिर्देशानुसारी भारतः प्रथमः स्थलं भविष्यति, ततः सिंगापुरं च चीनं च गमिष्यन्ति। कनाडादेशस्य विदेशमन्त्री अनीता आनन्दः अद्य भारतदेशे आगच्छन्ति। अस्य यात्रायाः समये द्विपक्षीय व्यापार, ऊर्जा च सुरक्षा क्षेत्रेषु रणनीतिकसहकारिणा रूपरेखा निर्मातुं, विदेशमन्त्री श्री एस्. जयशंकरः वाणिज्य मन्त्री श्री पीयूषः गोयलः च सह विस्तीर्णानि चर्चाः भविष्यन्ति।
अनीता आनन्दः मुम्बईं अपि गमिष्यन्ति, यत्र कनाडा-भारतीयसंस्थासु निवेशः, रोजगारसृजनं च आर्थिकसुअवसराणि वृद्धये प्रयत्नं कुर्वन्तः अधिकारीभिः सह संमिलन्ति। तस्याः यात्रा १२ तः १७ अक्तूबरपर्यन्तं भारतदेशे, ततः सिंगापुरे च चीनदेशे च भविष्यति।
हिन्दुधर्मे आस्थां धारयन्ती कनाडादेशस्य विदेशमन्त्री अनीता आनन्दः भारतीय-अप्रवासी दम्पत्योर् संतती अस्ति। सा स्नातकं पर्यन्तं ऑक्सफोर्ड विश्वविद्यालये अधीतवती। अस्य मासस्य आरम्भे कनाडादेशस्य प्रधानमंत्री श्री मार्क कार्नी स्वीये नव-कैबिनेटे तस्या विदेशमन्त्री पदे नियुक्तवती। सा कनाडादेशस्य पूर्वसरकारेषु रक्षा मन्त्री तथा परिवहन मन्त्री पदे अपि कर्म कृतवती।
सितम्बर् २०२३ तमे भारत-कनाडादेशयोः सम्बन्धाः तदा क्लिष्टाः अभवन् यदा कनाडादेशस्य प्रधानमंत्री श्री जस्टिन ट्रूडो भारतदेशे खालिस्तानीनेता हरदीप् सिंह् निज्जरस्य हत्तायाम् सम्मिलितम् आरोपं अकुरुत्। भारतदेशे एतत् आरोपं प्रतिवाद्य अस्याः आधारहीनतां उद्घोषयत्। एतस्मात् प्रकरणात् द्वयोः देशयोः कूटनीतिकसम्बन्धाः प्रभाविताः, एकस्मिन देशे अन्यदेशस्य राजनयिकान् निर्गमनं कृत्वा निर्दिष्टम्। तथापि ट्रूडो सत्ता त्यक्तवान्, तदा द्वयोः देशयोः सम्बन्धेषु सुधारस्य अपेक्षाः वृद्धाः।
---------------
हिन्दुस्थान समाचार