Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 12 अक्टूबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य (RSS) रानीपुर-नगरस्य स्वयंसेवकैः रविवासरे बहादराबादे वात्सल्य-वाटिकायाः समीपे डबल्-गङ्गा-नहरे स्वच्छता-अभियानं कृतम्।
अस्मिन अवसरे विसर्जिताः खण्डिताः च देवमूर्तयः उचितं निस्तारणं च प्राप्तवन्तः।
संघस्य जिला-प्रचारप्रमुखः देवेशः वशिष्ठः उक्तवान् —
“रानीपुर-नगरस्य सर्वा: शाखा-स्वयंसेवकाः प्रातः ७ वादने एकत्रीकरणं कृतवन्तः।
शाखा-गतिविधीनां प्रार्थनायाश्चानन्तरम्, सर्वे कार्यकर्तारः गणपति-विसर्जनस्य दुर्गापूजा-प्रवाहितमूर्तीनां संग्रहं कृतवन्तः।
सुखी-गङ्गा-नहरात् मूर्तयः उठाय, एकस्मिन् स्थानि समेकृताः।
मूर्तीनाम् अधिकसंख्या च आकारे महत्त्वेन एकेन JCB-यंत्रेण गड्ढः उद्घाट्य, सर्वाः खण्डिताः मूर्तयः दबित्वा अनादरात् रक्षिताः।
तत्पश्चात् स्वयंसेवकैः नहरे अवस्थितः कचः अपि उचितं निस्तारितः।
स्वच्छता-अभियाने रानीपुर-नगरस्य संघचालकः वाक्कीलः,सह-जिला-कार्यवाहः संजयः,
जिला-प्रचारप्रमुखः देवेशः,
नगर-कार्यवाहः सञ्जीवः
च महती संख्या स्वयंसेवकानाम् उपस्थितिः आसीत्।
---------------
हिन्दुस्थान समाचार