अधिकारिणामुपवेशनम् : 15 नवंबरतः भविष्यति धान्यक्रयणं, अधिकारिभ्यः धान्यक्रयणस्य सज्जां कर्तुं निर्देशाः
किसानों का एक-एक दाना धान खरीदेगी सरकार : मुख्यमंत्री साय
मुख्यमंत्री विष्णुदेव साय की अध्यक्षता में कलेक्टर्स कॉन्फ्रेंस


मुख्यमंत्री विष्णुदेव साय की अध्यक्षता में कलेक्टर्स कॉन्फ्रेंस


रायपुरम्, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमंत्री विष्णुदेव सायस्य अध्यक्षतायां मंत्रालये (महानदी-भवन) रविवासरे अधिकारिणां सम्मेलनम् आयोजितम्।

कलेक्टर्स-कॉन्फ्रेन्से मुख्यमंत्री सायः १५ नवम्बरारभ्यमाणायाः धान्यक्रयणाय अधिकारिणः पूर्वतया सज्जीकर्तुं निर्देशान् दत्तवान्।

सम्मेलनस्मिन मुख्यसचिवः, सर्वे विभागीयसचिवाः, संभागायुक्तः च अधिकारिणः उपस्थिताः आसन्।

मुख्यमन्त्रिणा स्पष्टतया उक्तम् —

“धान-खरीदे यदि कोऽपि अनियमितता दृष्टा भवेत्, तर्हि कलेक्टरः उत्तरदायी भविष्यति।”

सहकारी सचिवान् प्रति निर्देशः — जिलासु धान-खरीदाय गभीरं निरीक्षणं कर्तव्यं।

मुख्यमन्त्रिणा अधिकृतान् निर्देशितवान्यत् संवेदनशील-केंद्राणां गहनं निरीक्षणं कृत्वा,पूर्ण-पारदर्शिता-सुगमतया धान-खरीदाय दृढव्यवस्था कर्तुं,

इंटीग्रेटेड्-कमान्ड्-एण्ड्-कंट्रोल्-सेन्टरात् चौकसी वृद्धिं सुनिश्चितुम्, अंताराज्यीय-सीमावर्ती क्षेत्रेषु विशेष-निरीक्षणं कर्तुं।

मुख्यमन्त्रिणा विशेष पिछड़ी-जनजातीय-किसानानां पंजीकरणस्य सुगमव्यवस्थां प्रतिपाद्य, विशेषशिविरैः शतप्रतिशत-पंजीकरणं कर्तुं कलेक्टरान् निर्देशितवान्।

साहाय्येन प्रधानमन्त्री-किसान-सम्मान-निधेः अन्तर्गतः कोऽपि पात्र-किसानः अनुत्पन्नः न स्यात् इत्यपि कलेक्टरान् निर्देशितम्।

योजनायाः लाभार्थिनः समयसीमा-निर्धारणेन लाभं प्राप्नुयुः।

कमिश्नरः प्रधानमंत्री-किसान-सम्मान-निधेः क्रियान्वयनस्य समीक्षा कर्तुं निर्देशितः।

मुख्यमन्त्रिणा बस्तर-सर्गुजा संभागे संवेदनशीलतया विशेष-ध्यानं दत्तम्।

धान-खरीदाय खाद्यविभागस्य समीक्षा आरभ्य, मुख्यमंत्री अवदत् यत् कृषकस्य एकैकं दानं धानं सरकार क्रेतुम् इच्छति।”

सह किसान-पोर्टले सर्व-किसानानां शतप्रतिशत-पंजीकरणं समये सम्पन्नं कर्तुम् निर्देशः।

दूरस्थ-अंचलेषु यदि नेटवर्कसमस्या स्यात्, तर्हि विशेषशिविरैः पंजीकरणं कर्तव्यं।

किसान-पंजीकरणे धीमगत्या प्रगत्याः जिलानां भविष्यकार्ययोजना अपि ज्ञातव्यं।

सह बस्तर-सर्गुजा संभागे संवेदनशीलतया अधिकारी विशेषध्यानं ददातु।

मुख्यमन्त्रिणा कलेक्टराणां प्रति उक्तम् —

“जनानाम् अधिकतम् लाभं PM-SuryaGhar-मुक्त-बिजली-योजनायाः प्रदातुं।

विशेषतः ग्राम्यप्रदेशेषु लाभार्थिनः सुलभं बैंक्-फाइनान्स सुविधा प्राप्नुयुः।”

---------------

हिन्दुस्थान समाचार