आईपीएस अधिकारी वाय् पूरणकुमारस्य आत्महत्यां प्रति कांग्रेसाध्यक्षः खरगेन तस्याः आईएएस-पत्नीं प्रति पत्रं लिखितम्
नवदिल्ली, १२ अक्टूबरमासः (हि.स)। हरियाणाराज्यकॅडरस्य वरिष्ठः आईपीएस अधिकारी वाय् पूरणकुमार इत्यस्य आत्महत्यां प्रति भारतीयराष्ट्रीयकांग्रेसस्य अध्यक्षः तथा राज्यसभायां विपक्षनेता मल्लिकार्जुनः खरगे इत्यनेन दिवंगतस्य अधिकारिणः पत्नीं, आईएएस-अधिकारी
मल्लिकार्जुन खड़गे


नवदिल्ली, १२ अक्टूबरमासः (हि.स)। हरियाणाराज्यकॅडरस्य वरिष्ठः आईपीएस अधिकारी वाय् पूरणकुमार इत्यस्य आत्महत्यां प्रति भारतीयराष्ट्रीयकांग्रेसस्य अध्यक्षः तथा राज्यसभायां विपक्षनेता मल्लिकार्जुनः खरगे इत्यनेन दिवंगतस्य अधिकारिणः पत्नीं, आईएएस-अधिकारी अमनीत् पी. कुमारं प्रति पत्रं लिखित्वा गाढं शोकं व्यक्तः कृतः।

खरगेन पत्रे लिखितं यत्, एषा घटना तं अन्तःकरणतः कम्पितं कृतवती। पूरणकुमारः सामाजिकपूर्वाग्रहैः असमानताभिश्च संघर्षं कुर्वन् अन्ते स्वजीवनं समाप्तवान् इति ज्ञात्वा तस्य मनसि गम्भीरं वेदनां जातम्। खरगेन उक्तं यत्, दीर्घसार्वजनिकजीवने सः अनेका घटनाः दृष्टवान्, परन्तु भेदभावपूर्णवृत्तेः कारणेन जातम् एषं दुःखदं प्रसङ्गं सामाजिकन्यायस्य सेनानां कृते अत्यन्तं वेदनाजनकं मन्यते।

सः अवदत्—यदा देशः चन्द्रे ध्वजं स्थापितुं गौरवं लभते, तदा अपि समाजे अन्यायः भेदभावश्च दृश्यते इति अत्यन्तं लज्जास्पदं। संविधानम् अस्मान् येषां पीडां दुःखं च निवारयितुं दायित्वेन योजयति, तान् यदि रक्षितुं न शक्नुमः, तर्हि एषः विषयः चिन्तनीयः।

खरगेन अमनीत् कुमारां प्रति धैर्यं साहसं च धारयितुं उपदिष्टं, च तस्याम् अश्रुपूर्णे क्षणे देशः सर्वतः तया सह स्थितः इति भावेन सान्त्वनां दत्तवान्।

हिन्दुस्थान समाचार