संवैधानिक सुरक्षोपायाः सुरक्षायाः, सम्मानस्य समानतायाः च अवसरः सुनिश्चितः- बीआर गवई
नव दिल्ली, 12 अक्टूबरमासः (हि.स.)।भारतदेशस्य मुख्यन्यायाधीशः बी. आर्. गवई अवदत् यन्न्यायस्य अर्थः, दुर्बलतमस्य व्यक्तेः संरक्षणे एवास्ति। कानूनस्य शासनम् निष्पक्षता, गरिमा च समानतायाः साधनरूपेण कार्यं कर्तुम् अर्हति।” स्वजीवनस्य उदाहरणं ददातु, तेन
बीआर गवई, भारत के मुख्य न्यायाधीश (फाइल फोटो)


नव दिल्ली, 12 अक्टूबरमासः (हि.स.)।भारतदेशस्य मुख्यन्यायाधीशः बी. आर्. गवई अवदत् यन्न्यायस्य अर्थः, दुर्बलतमस्य व्यक्तेः संरक्षणे एवास्ति। कानूनस्य शासनम् निष्पक्षता, गरिमा च समानतायाः साधनरूपेण कार्यं कर्तुम् अर्हति।”

स्वजीवनस्य उदाहरणं ददातु, तेन उक्तं – “मम जीवनं समानतायाः परिवर्तनकारी शक्तिम् उद्दिश्य प्रकाशयति। हाशियायां स्थिते समुदाये जन्मग्रहीतं च, संवैधानिकसुरक्षायाः उपायाः केवलं संरक्षणं न केवलम्, अपितु सम्मानं, अवसरं च मान्यतां च सुनिश्चितवन्तः।”

वियतनामदेशे हनोई नगरे शनिवासरे आयोजिता “ला एशिया” सम्मेलने, “विविधता समावेशनं च वृद्धये न्यायविदां च न्यायालयानां भूमिका” इति विषये सत्रं संभाष्य मुख्यन्यायाधीशः बी. आर्. गवई न्यायिकव्यवस्थायाम् विविधता समावेशनं च वृद्धये कठोर प्रयासस्य आवाहनं कृतवन्तः।

“बार् एण्ड् बेंच्” इति पत्रिकायाम् प्रकाशित प्रतिवेदनानुसार मुख्यन्यायाधीशः उक्तवन्तः – “मम निम्नजातिकुटुम्बे जन्म ग्रहणं कृत्वा अहं ‘अछूत’ इति न जातः। संविधानेन मम गरिमा अन्यस्मिन नागरिकेण सह समानरूपेण गृहीता, केवलं संरक्षणं न, अपितु सम्मानं, अवसरं च मान्यतां च सुनिश्चितिताः।”

मुख्यन्यायाधीशः गवई स्वजीवनं उपरि गौतमबुद्धस्य, महात्मागांधीनः, बी. आर्. अंबेडकरस्य च स्वपितृ आर्. एस्. गवई च प्रभावान् स्मरन्तः उक्तवन्तः – “डॉ. अंबेडकरः प्रदर्शयामास यत् कानूनं पदानुक्रमस्य साधनात् समानतायाः माध्यमे परिवर्तनं कर्तव्यं, पितरः न्यायकरुणायाः मूल्यानि मम अन्तः संचारितवन्तः।”

ते अवदन् यत् “यदा कानूनं गरिमायाः रक्षणं करोति, तदा तत् कस्यापि व्यक्तेः जीवनमार्गं परिवर्तयितुं शक्तिम् अस्ति। मम दृष्ट्या विविधता समावेशनं केवलं अमूर्तसप्नलोकः नास्ति, किन्तु लाखानां नागरिकानां आकांक्षा अपि अस्ति।”

---------------

हिन्दुस्थान समाचार