क्यूबा यूक्रेने सैनिकनियुक्ते अमेरिकी आरोपाः निरस्ताः , बोधिता प्रशासनिककार्यवाही सूचना
हवाना, 12 अक्टूबरमासः (हि.स.)। क्यूबा-देशस्य विदेश-मन्त्रालयेन शनिवासरे उक्तम् – यत् अमेरिका-देशस्य एषः आरोपः, “क्यूबाई सैनिकाः यूक्रेनमध्ये युद्धं कुर्वन्ति”, आधारहीनम् अस्ति। मन्त्रालयेन प्रथमवारं तेषां कानूनी-मामलानां विवरणम् अपि प्रकाशितम्, यस
क्यूबा यूक्रेने सैनिकनियुक्ते अमेरिकी आरोपाः निरस्ताः , बोधिता प्रशासनिककार्यवाही सूचना


हवाना, 12 अक्टूबरमासः (हि.स.)।

क्यूबा-देशस्य विदेश-मन्त्रालयेन शनिवासरे उक्तम् – यत् अमेरिका-देशस्य एषः आरोपः, “क्यूबाई सैनिकाः यूक्रेनमध्ये युद्धं कुर्वन्ति”, आधारहीनम् अस्ति। मन्त्रालयेन प्रथमवारं तेषां कानूनी-मामलानां विवरणम् अपि प्रकाशितम्, यस्मिन् क्यूबाई नागरिकानां विरुद्धं यूक्रेन-युद्धे भाड़े-सैनिकत्वेन भागग्रहे आरोपिताः सन्ति।

विदेश-मन्त्रालयस्य वक्तव्येन २०२३ तः २०२५ पर्यन्तं क्यूबा-न्यायालयेषु भाड़े-सैनिकत्वे ४० अभियुक्तानां विरुद्धं ९ आपराधिक-मामले दर्जानि। एतेषु ८ मामलानाम् परीक्षणं संपन्नम्, यत्र ५ मामलानाम् २६ अभियुक्तानां विरुद्धं दण्डः प्रदत्तः। दण्डाः ५ तः १४ वर्षपर्यन्तं कारावासम्। एकः मामला परीक्षणाय स्थितः, त्रयः मामलाः न्यायालयस्य निर्णयाय प्रतीक्षन्ते।

क्यूबायाः स्पष्टं – “अस्माभिः ज्ञातं न यत् कतिपय क्यूबाई नागरिकाः युद्धे सम्मिलिताः सन्ति, किन्तु अस्माकं नीति अस्ति यत् अन्यदेशेषु युद्धे सम्मिलिते वा भाड़े-सैनिकत्वे सम्मिलिते सहनशीलता नास्ति।”

वास्तवे, अमेरिकी विदेश-मन्त्रालयेन हालैव डिप्लोमैटिक् नोट् प्रकाशितः, यस्मिन् उक्तम् – “क्यूबाई सैनिकाः रूसस्य सह यूक्रेनमध्ये युद्धं कुर्वन्ति, उत्तर-कोरिया-परन्तु क्यूबा द्वितीयः महत्त्वपूर्णः विदेशी-सैनिक-योगदानकर्ता अस्ति।” अस्मिन नोटे क्यूबाई सैनिकानां संख्या रूसस्य सह १,००० तः ५,००० पर्यन्तं अनुमानिताः।

क्यूबायाः प्रत्याख्यानम् – क्यूबा संयुक्तराष्ट्रस्य शान्ति-संवादे तथा वैश्विक-सुरक्षा प्रयासे समर्थनं करोति, तथा देशस्य नीति अन्यदेशीय-संघर्षे भागं न गृह्णाति।

एवं च, संयुक्तराष्ट्रस्य महासभा अस्मिन मासे क्यूबायाः विरुद्धं अमेरिकाया दशकोत्तर आर्थिक-प्रतिबन्धं समाप्तुं गैर-बाध्यकारी प्रस्तावे मतदानं करिष्यति। एषः प्रस्तावः १९९२ तः प्रतिवर्षं भारी समर्थनसहित पारितः अभवत्। गतवर्षे अस्य प्रस्तावस्य पक्षे १८७ देशाः मतदानं कृतवन्तः। केवलं अमेरिका च इजराइल एव विपक्षे मतदानं कृतवन्तः, मोल्दोवा मतदाने भागं न कृतवत्।

------------------

हिन्दुस्थान समाचार