Enter your Email Address to subscribe to our newsletters
- गोमतीटास्कफोर्स इत्यनेन सह मुख्यमन्त्रिणः महत्वपूर्णा गोष्ठी, अभियाने अभवत् विस्तृतचर्चा
- अविरल-निर्मल-गोमत्यैः मुख्यमन्त्रिणा कृता 'गोमतीपुनर्जीवनमिशन’ इत्यस्य घोषणा
लखनऊ, 12 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन “स्वच्छा, अविरला, निर्मला च गोमती” संकल्पस्य सिद्ध्यर्थं ऐतिहासिकं प्रयासं कृत्वा “गोमती नदी पुनर्जीवन मिशन” इत्यस्य उद्घोषः कृतः। मुख्यमन्त्री उक्तवन्तः यत् पीलीभीतः गाजीपुरपर्यन्तं प्रवहन्ती गोमती केवलं नदी नास्ति, किन्तु अस्माकं सांस्कृतिकचेतना, आध्यात्मिकविरासत्, जीवनधारा च प्रतीकः। गोमतीस्य पुनर्जीवनं केवलं जलशुद्धिकरणस्य न, अपि तु संस्कृतेः पर्यावरणस्य च पुनर्संवर्धनस्य व्यापकं अभियानम्। एषः मिशनः पर्यावरणीयदायित्वस्य भाविष्यपीढ़ीषु च प्रतिज्ञायाः प्रतीकः भविष्यति।
मुख्यमन्त्री योगी आदित्यनाथः रविवारं टेरिटोरियल् आर्मी–उपक्रमे आयोजितं गोमती टास्कफोर्स–बैठकं सम्बोधितवन्तः। बैठकायां मिशनस्य विस्तृतकार्ययोजनायां चर्चां कृत्वा आवश्यकदिशानिर्देशाः दत्ताः। ते उक्तवन्तः यत् एषः केवलं प्रशासनिकपरियोजना नास्ति, किन्तु समाजस्य सर्ववर्गस्य सहभागितया सञ्चालितं जन–आंदोलनात्मकं उपक्रमं भविष्यति। मुख्यमन्त्री निर्देशयामास यत् गोमतीमध्ये एकापि बिन्दुं सीवरेजस्य न पततु, तस्मिन् अल्पकालिकदीर्घकालिकयोः रणनीतिः कार्यं कर्तुं। अवैधवसतिभ्यः घुसपैठिनां चिन्हनं कृत्वा विधिसम्मतं कार्यं कर्तव्यम्, यत् गोमतीतटेषु स्वच्छता सुरक्षाच च सुनिश्चितं स्यात्। मिशनस्य दायरा पीलीभीतः गाजीपुरपर्यन्तं सम्पूर्णं प्रवाहक्षेत्रं व्याप्य, गोमती स्वच्छा, अविरला, निर्मला च पुनः प्राप्स्यति।
मुख्यमन्त्री निर्दिष्टवन्तः यत् मिशनस्य अन्तर्गतं नगरीयसीवेजस्य ९५ प्रतिशतात् अधिकं अवरोधनं, नदी–प्रदूषणं न्यूनतमस्तरे लयितुं, नदी–तटीयपरिस्थितिशीलतायाः पुनरुद्धारं च लक्ष्यं स्थाप्यते। ते उक्तवन्तः यत् एषः केवलं प्रदूषणनियंत्रणं न भविष्यति, अपि तु जैविक, सांस्कृतिक, सौंदर्यात्मक च पुनर्जीवनस्य माध्यमं भविष्यति। लखनउ मध्ये इकाना वेटलैंड्, साजन झील् इत्यादीनि नवानि वेटलैंड्स् विकसितानि भविष्यन्ति। नदीतटेषु अवैधअतिक्रमणानां अपसारणं, घाटानां सौंदर्यीकरणं, तटीयहरियालीवृद्धिं च विशेषअभियानेन साध्यते। सिंगल–यूज् प्लास्टिक् उपयोगे कठोरप्रतिबन्धः भविष्यति, यतो हि एषः सीवरसिस्टम् अवरुद्धुं प्रदूषणं च वर्धयितुं महती भूमिका करोति।
राष्ट्रीयस्वच्छगंगामिशन अन्तर्गतं अस्मिन वर्षे जनवरीमासे गठिते गोमती टास्कफोर्स मध्ये राज्यस्वच्छगंगामिशनस्य परियोजनानिदेशकः, सिंचायविभागः, प्रदूषणनियंत्रणसंसथा, जलनिगमः, लखनउ नगरनिगमः, लखनउ विकासप्राधिकरणः च अन्यसंस्थानानां प्रतिनिधयः विशेषज्ञाश्च सम्मिलिताः। तेषां मध्ये बीबीएयू लखनउ प्रो. (डा.) वेंकटेश दत्ता, अतुल्य गंगा ट्रस्ट् सह-संस्थापकः ले. कर्नल् देवेंद्र चौधरी (सेवानिवृत्तः) प्रमुखतया सम्मिलिताः। एषा टास्कफोर्स शासन–समाजयोः मध्ये सशक्तसेतु रूपेण कर्म कुर्वति।
बैठकायां निर्दिष्टं यत् गोमती–तटे पैदल–नौकागश्त, सहस्रं टनात् अधिकं जलकुंभिसफाई, नालानां सर्वेक्षणं, प्रदूषणस्रोतानां चिन्हनं, तथा १००ात् अधिकं जागरूकताप्रवृत्तयः कृता, ७०,०००ात् अधिकं नागरिकसहभागिता सुनिश्चिता। “नदीयोगअभियान” अन्तर्गतं २१ अप्रैलात् २१ जून २०२५ पर्यन्तं पञ्च प्रमुखघाटेषु प्रतिदिन योग, घाट–स्वच्छता, जनसंवाद कार्यक्रमाः आयोजिताः। ५०,०००ात् अधिकं नागरिकाः सहभागीभूयाः, ३०० टनात् अधिकं जलकुंभिः अपसृतम्।
मुख्यमन्त्री उक्तवन्तः यत् गोमती जलं जीवनाधारः अस्ति, तद्वत् स्वच्छा, अविरला, निर्मला च स्थापयितुं उत्तरप्रदेशस्य नैतिक-सांस्कृतिककर्तव्यं। टास्कफोर्सस्य मासिकबैठकाः नियमितरूपेण आयोज्यन्तां, त्रैमासिकप्रगति–प्रतिवेदनम् मुख्यमन्त्रालयं प्रेष्यताम्, पारदर्शिता जनसहभागिता च प्रत्येकस्तरे सुनिश्चितः भवतु।
मुख्यमन्त्री निर्दिष्टवन्तः यत् मिशनाय आवश्यकसाधनाः — ट्रैकबोट्, फ्लोटिंग् बैरियर्, एक्स्केवेर्टर्, अन्यसाधनानि च — उपलब्धतायां सरकारः कमी न कुर्यात्। एषः मिशनः केवलं सरकारीकार्यक्रमः न, अपि तु जनसहभागितया सञ्चालितं संकल्पयात्रा भविष्यति। जनप्रतिनिधीनां मार्गदर्शनसहितं शैक्षणिक–सामाजिकसंस्थानानां सहभागितया व्यापकजनजागरूकता अभियानाः सञ्चालयन्ताम्। यदा समाजः शासनश्च सह पादक्रमं कुर्यात्, तदा गोमती स्वाभाविकनिर्मलता जीवनदायिनी च पुनः प्राप्स्यति।
बैठकायां निर्दिष्टम् यत् गोमतीं परिणमनं कुर्वन्ति ३९ प्रमुखनालाः मध्ये १३ अद्यापि अशुद्धाः। वर्तमानकाले ६ STP ६०५ MLD क्षमतया सञ्चालिताः। तान् पूर्णरूपेण प्रभावशाली कर्तुं नालानां STP पर्यन्तं मोचनं, नवानि संयंत्राणि स्थापयितुं, पुरातनानां उन्नयनं च आवश्यकम्। बैठकायां मेजर जनरल् सलिल् सेठ, ब्रिगेडियर् नवतेज् सिंह् सोहल्, ब्रिगेडियर् सी. माधवाल्, कर्नल् अरविन्द् एस. प्रसाद्, ले. कर्नल् सचिन् राणा, ले. कर्नल् सौरभ् मेहरोत्रा, मेजर् के.एस. नेगी, प्रो. (डा.) वेंकटेश् दत्ता, ले. कर्नल् हेम् लोहुमी, एस.एम. (सेवानिवृत्त) इत्यादयः वरिष्ठाः शासनस्तरीयाः अधिकारी उपस्थिताः।
---------------
हिन्दुस्थान समाचार